ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Dasamasikkhāpadaṃ
     [169]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  sāvatthiyaṃ
aññatarassa   pūgassa   saṅghassa   sacīvarabhattaṃ   paṭiyattaṃ   hoti  bhojetvā
cīvarena   acchādessāmāti   .   athakho   chabbaggiyā  bhikkhū  yena  so
pūgo   tenupasaṅkamiṃsu   upasaṅkamitvā   taṃ   pūgaṃ   etadavocuṃ  dethāvuso
amhākaṃ   imāni   cīvarānīti   .   na   mayaṃ   bhante  dassāma  amhākaṃ
saṅghassa    anuvassaṃ    sacīvarabhikkhā    paññattāti    .   bahū   āvuso
saṅghassa   dāyakā   bahū   saṅghassa  bhattā  mayaṃ  tumhe  nissāya  tumhe
sampassantā   idha   viharāma   tumhe   ce   amhākaṃ   na  dassatha  atha
kocarahi amhākaṃ dassati dethāvuso amhākaṃ imāni cīvarānīti.
     {169.1}   Athakho  so  pūgo  chabbaggiyehi  bhikkhūhi  nippīḷiyamāno
yathāpaṭiyattaṃ    cīvaraṃ    chabbaggiyānaṃ   bhikkhūnaṃ   datvā   saṅghaṃ   bhattena
parivisi   .   ye   te   bhikkhū   jānanti  saṅghassa  sacīvarabhattaṃ  paṭiyattaṃ
na    ca   jānanti   chabbaggiyānaṃ   bhikkhūnaṃ   dinnanti   te   evamāhaṃsu
oṇojetha   āvuso   saṅghassa   cīvaranti  .  natthi  bhante  yathāpaṭiyattaṃ
cīvaraṃ   ayyā   chabbaggiyā   attano  pariṇāmesunti  .  ye  te  bhikkhū
appicchā   .pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma
chabbaggiyā     bhikkhū     jānaṃ    saṅghikaṃ    lābhaṃ    pariṇataṃ    attano
Pariṇāmessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ   kira   tumhe   bhikkhave   jānaṃ   saṅghikaṃ   lābhaṃ  pariṇataṃ  attano
pariṇāmethāti   .   saccaṃ   bhagavāti   .   vigarahi   buddho  bhagavā  kathaṃ
hi   nāma   tumhe   moghapurisā   jānaṃ   saṅghikaṃ  lābhaṃ  pariṇataṃ  attano
pariṇāmessatha    netaṃ    moghapurisā    appasannānaṃ    vā    pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {169.2}   yo  pana  bhikkhu  jānaṃ  saṅghikaṃ  lābhaṃ  pariṇataṃ  attano
pariṇāmeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 149-150. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=169&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=169&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=169&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=169&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=169              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5897              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5897              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :