ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Pācittiyakaṇḍaṃ
ime    kho   panāyasmanto   dvenavuti   pācittiyā   dhammā   uddesaṃ
āgacchanti.
                 Musāvādavaggassa paṭhamasikkhāpadaṃ
     [173]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   hatthako
sakyaputto   vādakkhitto   hoti   .   so  titthiyehi  saddhiṃ  sallapanto
avajānitvā     paṭijānāti     paṭijānitvā    avajānāti    aññenaññaṃ
paṭicarati   sampajānamusā  bhāsati  saṅketaṃ  katvā  visaṃvādeti  .  titthiyā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  hatthako  sakyaputto
amhehi    saddhiṃ   sallapanto   avajānitvā   paṭijānissati   paṭijānitvā
avajānissati     aññenaññaṃ     paṭicarissati    sampajānamusā    bhāsissati
saṅketaṃ katvā visaṃvādessatīti.
     {173.1}   Assosuṃ   kho   bhikkhū  tesaṃ  titthiyānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ  .  athakho  te  bhikkhū  yena  hatthako sakyaputto
tenupasaṅkamiṃsu    upasaṅkamitvā    hatthakaṃ   sakyaputtaṃ   etadavocuṃ   saccaṃ
kira   tvaṃ   āvuso   hatthaka   titthiyehi  saddhiṃ  sallapanto  avajānitvā
paṭijānāsi      paṭijānitvā     avajānāsi     aññenaññaṃ     paṭicarasi
sampajānamusā   bhāsasi   saṅketaṃ   katvā   visaṃvādesīti  .  ete  kho
āvuso   titthiyā   nāma   yena   kenaci   jetabbā   na   1-  tesaṃ
@Footnote: 1 Ma. neva.
Jayo  dātabboti  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti
vipācenti  kathaṃ  hi  nāma  hatthako  sakyaputto  titthiyehi saddhiṃ sallapanto
avajānitvā    paṭijānissati    paṭijānitvā    avajānissati    aññenaññaṃ
paṭicarissati   sampajānamusā  bhāsissati  saṅketaṃ  katvā  visaṃvādessatīti .
Athakho  te  bhikkhū  [1]-  bhagavato  etamatthaṃ  ārocesuṃ. Athakho bhagavā
etasmiṃ   nidāne  etasmiṃ  pakaraṇe  bhikkhusaṅghaṃ  sannipātāpetvā  hatthakaṃ
sakyaputtaṃ   paṭipucchi  saccaṃ  kira  tvaṃ  hatthaka  titthiyehi  saddhiṃ  sallapanto
avajānitvā     paṭijānāsi     paṭijānitvā    avajānāsi    aññenaññaṃ
paṭicarasi   sampajānamusā   bhāsasi  saṅketaṃ  katvā  visaṃvādesīti  .  saccaṃ
bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma tvaṃ moghapurisa titthiyehi
saddhiṃ   sallapanto   avajānitvā   paṭijānissasi  paṭijānitvā  avajānissasi
aññenaññaṃ    paṭicarissasi    sampajānamusā   bhāsissasi   saṅketaṃ   katvā
visaṃvādessasi   netaṃ   moghapurisa   appasannānaṃ  vā  pasādāya  pasannānaṃ
vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {173.2} sampajānamusāvāde pācittiyanti.
     [174]   Sampajānamusāvādo   nāma  visaṃvādanapurekkhārassa  vācā
gīrā   byapatho   vacībhedo   vācasikā   viññatti   aṭṭha  anariyavohārā
adiṭṭhaṃ    diṭṭhaṃ    meti    assutaṃ    sutaṃ   meti   amutaṃ   mutaṃ   meti
aviññātaṃ    viññātaṃ    meti    diṭṭhaṃ    adiṭṭhaṃ   meti   sutaṃ   assutaṃ
@Footnote: 1 Ma. Yu. hatthakaṃ sakyaputtaṃ anekapariyāyena vigarahitvā. evamīdisesu sikkhāpadesu.
Meti mutaṃ amutaṃ meti viññātaṃ aviññātaṃ meti.
     [175]  Adiṭṭhaṃ  nāma  na  cakkhunā  diṭṭhaṃ. Assutaṃ nāma na sotena
sutaṃ  .  amutaṃ  nāma  na  ghānena  ghāyitaṃ  na  jivhāya  sāyitaṃ na kāyena
phuṭṭhaṃ  .  aviññātaṃ  nāma  na  manasā  viññātaṃ  .  diṭṭhaṃ  nāma  cakkhunā
diṭṭhaṃ  .  sutaṃ  nāma  sotena  sutaṃ  .  mutaṃ  nāma ghānena ghāyitaṃ jivhāya
sāyitaṃ kāyena phuṭṭhaṃ. Viññātaṃ nāma manasā viññātaṃ.
     [176]  Tīhākārehi  adiṭṭhaṃ  diṭṭhaṃ  meti  sampajānamusā  bhaṇantassa
āpatti   pācittiyassa   pubbevassa   hoti   musā   bhaṇissanti  bhaṇantassa
hoti  musā  bhaṇāmīti  bhaṇitassa  hoti  musā  mayā bhaṇitanti. Catūhākārehi
adiṭṭhaṃ   diṭṭhaṃ   meti   sampajānamusā   bhaṇantassa   āpatti  pācittiyassa
pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti  musā  bhaṇāmīti
bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  .  pañcahākārehi
adiṭṭhaṃ   diṭṭhaṃ   meti   sampajānamusā   bhaṇantassa   āpatti  pācittiyassa
pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti  musā  bhaṇāmīti
bhaṇitassa   hoti  musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ .
Chahākārehi   adiṭṭhaṃ   diṭṭhaṃ   meti   sampajānamusā   bhaṇantassa  āpatti
pācittiyassa     pubbevassa     hoti    musā    bhaṇissanti    bhaṇantassa
hoti     musā     bhaṇāmīti     bhaṇitassa     hoti     musā     mayā
Bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya  ruciṃ  .  sattahākārehi
adiṭṭhaṃ   diṭṭhaṃ   meti   sampajānamusā   bhaṇantassa   āpatti  pācittiyassa
pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti  musā  bhaṇāmīti
bhaṇitassa   hoti   musā   mayā   bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ
vinidhāya  ruciṃ  vinidhāya  bhāvaṃ  .  tīhākārehi assutaṃ sutaṃ meti .pe. Amutaṃ
mutaṃ   meti   .pe.   aviññātaṃ  viññātaṃ  meti  sampajānamusā  bhaṇantassa
āpatti   pācittiyassa   pubbevassa   hoti   musā   bhaṇissanti  bhaṇantassa
hoti  musā  bhaṇāmīti  bhaṇitassa  hoti  musā  mayā bhaṇitanti. Catūhākārehi
.pe.   pañcahākārehi   .pe.   chahākārehi   .pe.   sattahākārehi
aviññātaṃ     viññātaṃ    meti    sampajānamusā    bhaṇantassa    āpatti
pācittiyassa    pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti
musā   bhaṇāmīti   bhaṇitassa   hoti   musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ
vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [177]  Tīhākārehi  adiṭṭhaṃ  diṭṭhañca  me  sutañcāti sampajānamusā
bhaṇantassa      āpatti      pācittiyassa      .pe.      tīhākārehi
adiṭṭhaṃ    diṭṭhañca    me    mutañcāti    .pe.   tīhākārehi   adiṭṭhaṃ
diṭṭhañca    me    viññātañcāti    sampajānamusā    bhaṇantassa   āpatti
pācittiyassa    .pe.    tīhākārehi   adiṭṭhaṃ   diṭṭhañca   me   sutañca
mutañcāti    .pe.     tīhākārehi    adiṭṭhaṃ   diṭṭhañca   me   sutañca
Viññātañcāti    .pe.   tīhākārehi   adiṭṭhaṃ   diṭṭhañca   me   sutañca
mutañca      viññātañcāti      sampajānamusā     bhaṇantassa     āpatti
pācittiyassa    .pe.   tīhākārehi   assutaṃ   sutañca   me   mutañcāti
.pe.    tīhākārehi    assutaṃ   sutañca   me   viññātañcāti   .pe.
Tīhākārehi   assutaṃ   sutañca   me   diṭṭhañcāti   .pe.   tīhākārehi
assutaṃ    sutañca    me   mutañca   viññātañcāti   .pe.   tīhākārehi
assutaṃ   sutañca   me   mutañca   diṭṭhañcāti  .pe.  tīhākārehi  assutaṃ
sutañca    me   mutañca   viññātañca   diṭṭhañcāti   .pe.   tīhākārehi
amutaṃ   mutañca   me   viññātañcāti   .pe.  tīhākārehi  amutaṃ  mutañca
me   diṭṭhañcāti   .pe.   tīhākārehi   amutaṃ   mutañca  me  sutañcāti
.pe.    tīhākārehi    amutaṃ   mutañca   me   viññātañca   diṭṭhañcāti
.pe.    tīhākārehi    amutaṃ    mutañca   me   viññātañca   sutañcāti
.pe.    tīhākārehi    amutaṃ    mutañca    me   viññātañca   diṭṭhañca
sutañcāti      .pe.      tīhākārehi      aviññātaṃ      viññātañca
me     diṭṭhañcāti    .pe.    tīhākārehi    aviññātaṃ    viññātañca
me     sutañcāti     .pe.    tīhākārehi    aviññātaṃ    viññātañca
me    mutañcāti    .pe.   tīhākārehi   aviññātaṃ   viññātañca   me
diṭṭhañca    sutañcāti    .pe.    tīhākārehi    aviññātaṃ   viññātañca
me   diṭṭhañca   mutañcāti   .pe.   tīhākārehi   aviññātaṃ  viññātañca
me     diṭṭhañca     sutañca     mutañcāti    sampajānamusā    bhaṇantassa
Āpatti pācittiyassa .pe.
     [178]  Tīhākārehi  diṭṭhaṃ  adiṭṭhaṃ  meti  sampajānamusā  bhaṇantassa
āpatti   pācittiyassa   pubbevassa   hoti   musā   bhaṇissanti  bhaṇantassa
hoti  musā  bhaṇāmīti  bhaṇitassa  hoti  musā  mayā bhaṇitanti. Catūhākārehi
.pe.  pañcahākārehi  .pe.  chahākārehi  .pe.  sattahākārehi  diṭṭhaṃ
adiṭṭhaṃ   meti  sampajānamusā  bhaṇantassa  āpatti  pācittiyassa  pubbevassa
hoti   musā   bhaṇissanti  bhaṇantassa  hoti  musā  bhaṇāmīti  bhaṇitassa  hoti
musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ  vinidhāya  khantiṃ  vinidhāya ruciṃ vinidhāya
bhāvaṃ  .  tīhākārehi  sutaṃ  assutaṃ  meti  .pe.  mutaṃ  amutaṃ meti .pe.
Viññātaṃ     aviññātaṃ    meti    sampajānamusā    bhaṇantassa    āpatti
pācittiyassa    pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti
musā   bhaṇāmīti   bhaṇitassa  hoti  musā  mayā  bhaṇitanti  .  catūhākārehi
.pe.   pañcahākārehi   .pe.   chahākārehi   .pe.   sattahākārehi
viññātaṃ     aviññātaṃ    meti    sampajānamusā    bhaṇantassa    āpatti
pācittiyassa    pubbevassa   hoti   musā   bhaṇissanti   bhaṇantassa   hoti
musā   bhaṇāmīti   bhaṇitassa   hoti   musā  mayā  bhaṇitanti  vinidhāya  diṭṭhiṃ
vinidhāya khantiṃ vinidhāya ruciṃ vinidhāya bhāvaṃ.
     [179]   Tīhākārehi   diṭṭhaṃ   sutaṃ   meti   .pe.  tīhākārehi
Diṭṭhaṃ  mutaṃ  meti  .pe.  tīhākārehi  diṭṭhaṃ  viññātaṃ  meti sampajānamusā
bhaṇantassa   āpatti   pācittiyassa   .pe.   tīhākārehi   diṭṭhaṃ  sutañca
me   mutañcāti   .pe.   tīhākārehi  diṭṭhaṃ  sutañca  me  viññātañcāti
.pe.    tīhākārehi    diṭṭhaṃ    sutañca   me   mutañca   viññātañcāti
sampajānamusā   bhaṇantassa   āpatti   pācittiyassa   .pe.   tīhākārehi
sutaṃ   mutaṃ   meti  .pe.  sutaṃ  viññātaṃ  meti  .pe.  sutaṃ  diṭṭhaṃ  meti
sampajānamusā   bhaṇantassa   āpatti   pācittiyassa   .pe.   tīhākārehi
sutaṃ   mutañca   me   viññātañcāti  .pe.  sutaṃ  mutañca  me  diṭṭhañcāti
.pe.    sutaṃ   mutañca   me    viññātañca   diṭṭhañcāti   sampajānamusā
bhaṇantassa   āpatti   pācittiyassa   .pe.   tīhākārehi   mutaṃ  viññātaṃ
meti  .pe.  mutaṃ  diṭṭhaṃ  meti .pe. Mutaṃ sutaṃ meti .pe. Tīhākārehi mutaṃ
viññātañca   me   diṭṭhañcāti   .pe.   mutaṃ  viññātañca  me  sutañcāti
.pe.   mutaṃ   viññātañca   me  diṭṭhañca  sutañcāti  .pe.  tīhākārehi
viññātaṃ   diṭṭhaṃ  meti  .pe.  viññātaṃ  sutaṃ  meti  .pe.  viññātaṃ  mutaṃ
meti   .pe.   tīhākārehi   viññātaṃ   diṭṭhañca  me  sutañcāti  .pe.
Viññātaṃ   diṭṭhañca   me   mutañcāti   .pe.   viññātaṃ   diṭṭhañca   me
sutañca mutañcāti sampajānamusā bhaṇantassa āpatti pācittiyassa .pe.
     [180]   Tīhākārehi   diṭṭhe  vematiko  diṭṭhaṃ  nokappeti  diṭṭhaṃ
Nassarati  diṭṭhaṃ  pamuṭṭho  1-  hoti  diṭṭhañca  me  sutañcāti sampajānamusā
bhaṇantassa   āpatti   pācittiyassa   .pe.  diṭṭhañca  me  sutañca  mutañca
viññātañcāti     sampajānamusā     bhaṇantassa    āpatti    pācittiyassa
.pe.  sute  vematiko  sutaṃ  nokappeti  sutaṃ  nassarati  sutaṃ pamuṭṭho hoti
.pe.  mute  vematiko  mutaṃ  nokappeti  mutaṃ  nassarati  mutaṃ pamuṭṭho hoti
.pe.   tīhākārehi   viññāte  vematiko  viññātaṃ  nokappeti  viññātaṃ
nassarati   viññātaṃ   pamuṭṭho   hoti  viññātañca  me  diṭṭhañcāti  .pe.
Viññātañca   me   sutañcāti   .pe.  viññātañca  me  mutañcāti  .pe.
Viññātañca   me   diṭṭhañca   sutañcāti  .pe.  viññātañca  me  diṭṭhañca
mutañcāti    .pe.    viññātañca    me   diṭṭhañca   sutañca   mutañcāti
sampajānamusā    bhaṇantassa    āpatti   pācittiyassa   pubbevassa   hoti
musā   bhaṇissanti   bhaṇantassa  hoti  musā  bhaṇāmīti  bhaṇitassa  hoti  musā
mayā bhaṇitanti.
     {180.1}    Catūhākārehi    .pe.    pañcahākārehi    .pe.
Chahākārehi   .pe.   sattahākārehi   viññāte   vematiko   viññāte
nokappeti     viññātaṃ     nassarati     viññātaṃ     pamuṭṭho     hoti
viññātañca     me     diṭṭhañca    sutañca    mutañcāti    sampajānamusā
bhaṇantassa     āpatti     pācittiyassa     pubbevassa    hoti    musā
bhaṇissanti    bhaṇantassa    hoti    musā    bhaṇāmīti    bhaṇitassa    hoti
@Footnote: 1 Ma. Yu. sammuṭṭho. evamuparipi.
Musā   mayā   bhaṇitanti   vinidhāya   diṭṭhiṃ   vinidhāya  khantiṃ  vinidhāya  ruciṃ
vinidhāya bhāvaṃ.
     [181]  Anāpatti  davāya  1-  bhaṇati  ravāya 2- bhaṇati (davāya 3-
bhaṇati  nāma  sahasā  bhaṇati  .  ravāya  4-  bhaṇati  nāma  aññaṃ bhaṇissāmīti
aññaṃ bhaṇati .) ummattakassa ādikammikassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                              -------
@Footnote: 1-3 Ma. davā .  2-4 Ma. ravā.



             The Pali Tipitaka in Roman Character Volume 2 page 153-161. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=173&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=173&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=173&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=173&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=173              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=5955              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=5955              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :