ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [289]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye   .   tena   kho  pana  samayena  upāsakā  ārāmaṃ  āgacchanti
dhammassavanāya  .  dhamme  bhāsite  therā  bhikkhū  yathāvihāraṃ  gacchanti .
Navakā   bhikkhū   tattheva   upaṭṭhānasālāyaṃ   upāsakehi  saddhiṃ  muṭṭhassatī
asampajānā  naggā  vikujjamānā  1-  kākacchamānā  seyyaṃ  kappenti.
Upāsakā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhaddantā
muṭṭhassatī    asampajānā   naggā   vikujjamānā   kākacchamānā   seyyaṃ
kappessantīti   .   assosuṃ  kho  bhikkhū  tesaṃ  upāsakānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhū  anupasampannena  saha  seyyaṃ
kappessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave  bhikkhū  anupasampannena  saha  seyyaṃ  kappentīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā   anupasampannena   saha   seyyaṃ   kappessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {289.1}  yo  pana  bhikkhu  anupasampannena  saha  seyyaṃ  kappeyya
pācittiyanti.
     {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. vikūjamānā. evamuparipi.



             The Pali Tipitaka in Roman Character Volume 2 page 194. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=289&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=289&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :