ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [289]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati aggāḷave
cetiye   .   tena   kho  pana  samayena  upāsakā  ārāmaṃ  āgacchanti
dhammassavanāya  .  dhamme  bhāsite  therā  bhikkhū  yathāvihāraṃ  gacchanti .
Navakā   bhikkhū   tattheva   upaṭṭhānasālāyaṃ   upāsakehi  saddhiṃ  muṭṭhassatī
asampajānā  naggā  vikujjamānā  1-  kākacchamānā  seyyaṃ  kappenti.
Upāsakā   ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhaddantā
muṭṭhassatī    asampajānā   naggā   vikujjamānā   kākacchamānā   seyyaṃ
kappessantīti   .   assosuṃ  kho  bhikkhū  tesaṃ  upāsakānaṃ  ujjhāyantānaṃ
khīyantānaṃ  vipācentānaṃ  .  ye  te bhikkhū appicchā .pe. Te ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhū  anupasampannena  saha  seyyaṃ
kappessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ ārocesuṃ .pe.
Saccaṃ   kira   bhikkhave  bhikkhū  anupasampannena  saha  seyyaṃ  kappentīti .
Saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  te  bhikkhave
moghapurisā   anupasampannena   saha   seyyaṃ   kappessanti  netaṃ  bhikkhave
appasannānaṃ  vā  pasādāya  .pe.  evañca  pana  bhikkhave  imaṃ sikkhāpadaṃ
uddiseyyātha
     {289.1}  yo  pana  bhikkhu  anupasampannena  saha  seyyaṃ  kappeyya
pācittiyanti.
     {289.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
@Footnote: 1 Ma. vikūjamānā. evamuparipi.

--------------------------------------------------------------------------------------------- page195.

[290] Athakho bhagavā āḷaviyaṃ yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi anupubbena cārikaṃ caramāno yena kosambī tadavasari. Tatra sudaṃ bhagavā kosambiyaṃ viharati badarikārāme . bhikkhū āyasmantaṃ rāhulaṃ etadavocuṃ bhagavatā āvuso rāhula sikkhāpadaṃ paññattaṃ na anupasampannena saha seyyā kappetabbāti seyyaṃ āvuso rāhula jānāhīti . athakho āyasmā rāhulo seyyaṃ alabhamāno vaccakuṭiyā seyyaṃ kappesi . athakho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya yena vaccakuṭī tenupasaṅkami upasaṅkamitvā ukkāsi . āyasmāpi rāhulo ukkāsi . ko etthāti . Ahaṃ bhagavā rāhuloti. Kissa tvaṃ rāhula idha nipannosīti 1- . athakho āyasmā rāhulo bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave anupasampannena dvirattatirattaṃ saha seyyaṃ kappetuṃ . evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {290.1} yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ saha seyyaṃ kappeyya pācittiyanti. [291] Yo panāti yo yādiso .pe. bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . anupasampanno nāma bhikkhuṃ ṭhapetvā avaseso anupasampanno nāma . Uttaridvirattatirattanti @Footnote: 1 Ma. Yu. nisinnosīti.

--------------------------------------------------------------------------------------------- page196.

Atirekadvirattatirattaṃ . sahāti ekato . seyyā nāma sabbacchannā sabbaparicchannā yebhuyyenacchannā yebhuyyena paricchannā . seyyaṃ kappeyyāti catutthe divase atthaṅgate suriye anupasampanne nipanne bhikkhu nipajjati āpatti pācittiyassa . bhikkhu nipanne anupasampanno nipajjati āpatti pācittiyassa . ubho vā nipajjanti āpatti pācittiyassa. Uṭṭhahitvā punappunaṃ nipajjanti āpatti pācittiyassa. [292] Anupasampanne anupasampannasaññī uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . anupasampanne vematiko uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . Anupasampanne upasampannasaññī uttaridvirattatirattaṃ saha seyyaṃ kappeti āpatti pācittiyassa . upaḍḍhacchanne upaḍḍhaparicchanne āpatti dukkaṭassa . upasampanne anupasampannasaññī āpatti dukkaṭassa . upasampanne vematiko āpatti dukkaṭassa . upasampanne upasampannasaññī anāpatti. [293] Anāpatti dve tisso rattiyo vasati ūnakadvetisso rattiyo vasati dve rattiyo vasitvā tatiyāya rattiyā purāruṇā nikkhamitvā puna vasati sabbacchanne sabbaaparicchanne sabbaparicchanne sabbaacchanne yebhuyyena acchanne yebhuyyena aparicchanne anupasampanne nipanne bhikkhu nisīdati bhikkhu nipanne anupasampanno

--------------------------------------------------------------------------------------------- page197.

Nisīdati ubho vā nisīdanti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------

--------------------------------------------------------------------------------------------- page198.

Chaṭṭhasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 194-198. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=289&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=289&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=289&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=289              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6201              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6201              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :