ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page232.

Bhūtagāmavaggassa paṭhamasikkhāpadaṃ [354] Tena samayena buddho bhagavā āḷaviyaṃ viharati aggāḷave cetiye . tena kho pana samayena āḷavikā bhikkhū navakammaṃ karontā rukkhaṃ chindantipi chedāpentipi . aññataropi āḷaviko bhikkhu rukkhaṃ chindati . tasmiṃ rukkhe adhivatthā devatā taṃ bhikkhuṃ etadavoca mā bhante attano bhavanaṃ kattukāmo mayhaṃ bhavanaṃ chindāti 1-. So bhikkhu anādiyanto chindiyeva tassā ca devatāya dārakassa bāhuṃ ākoṭesi . athakho tassā devatāya etadahosi yannūnāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyanti . athakho tassā devatāya etadahosi na kho panetaṃ 2- paṭirūpaṃ yāhaṃ imaṃ bhikkhuṃ idheva jīvitā voropeyyaṃ yannūnāhaṃ bhagavato etamatthaṃ āroceyyanti. {354.1} Athakho sā devatā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavato etamatthaṃ ārocesi. Sādhu sādhu devate sādhu kho tvaṃ devate taṃ bhikkhuṃ na jīvitā voropesi sacajja tvaṃ devate taṃ bhikkhuṃ jīvitā voropeyyāsi bahuṃ ca tvaṃ devate apuññaṃ pasaveyyāsi gaccha tvaṃ devate amukasmiṃ okāse rukkho vivitto tasmiṃ upagacchāti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā rukkhaṃ chindissantipi chedāpessantipi @Footnote: 1 Ma. Yu. chindīti . 2 Ma. Yu. metaṃ.

--------------------------------------------------------------------------------------------- page233.

Ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭhentīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āḷavikā bhikkhū rukkhaṃ chindissantipi chedāpessantipīti. {354.2} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ kira tumhe bhikkhave rukkhaṃ chindathapi chedāpethapīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā rukkhaṃ chindissathapi chedāpessathapi jīvasaññino hi moghapurisā manussā rukkhasmiṃ netaṃ moghapurisā appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {354.3} bhūtagāmapātabyatāya pācittiyanti. [355] Bhūtagāmo nāma pañca bījajātāni mūlabījaṃ khandhabījaṃ phaḷubījaṃ aggabījaṃ bījabījameva 1- pañcamaṃ . mūlabījaṃ nāma haḷiddaṃ 2- siṅgaveraṃ vacaṃ 3- vacatthaṃ ativisaṃ 4- kaṭukarohiṇī usīraṃ bhaddamuttakaṃ yāni vā panaññānipi atthi mūle jāyanti mūle sañjāyanti etaṃ mūlabījaṃ nāma . khandhabījaṃ nāma assaṭṭho nigrodho pilakkho udumbaro kacchako kapiṭhano yāni vā panaññānipi atthi khandhe jāyanti khandhe sañjāyanti etaṃ khandhabījaṃ nāma . phaḷubījaṃ nāma ucchu veḷu naḷo yāni vā panaññānipi atthi pabbe jāyanti @Footnote: 1 Yu. bījabījañceva . 2 Ma. Yu. baliddi . 3 Ma. siṅgiveraṃ vacā . 4 Ma. ativisā.

--------------------------------------------------------------------------------------------- page234.

Pabbe sañjāyanti etaṃ phaḷubījaṃ nāma. {355.1} Aggabījaṃ nāma ajjukaṃ phaṇijjakaṃ hiriveraṃ yāni vā panaññānipi atthi agge jāyanti agge sañjāyanti etaṃ aggabījaṃ nāma . bījabījaṃ nāma pubbaṇṇaṃ aparaṇṇaṃ yāni vā panaññānipi atthi bīje jāyanti bīje sañjāyanti etaṃ bījabījaṃ nāma pañcamaṃ. [356] Bīje bījasaññī chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti pācittiyassa. Bīje vematiko chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā āpatti dukkaṭassa . bīje abījasaññī chindati vā chedāpeti vā bhindati vā bhedāpeti vā pacati vā pacāpeti vā anāpatti . abīje bījasaññī āpatti dukkaṭassa . abīje vematiko āpatti dukkaṭassa. Abīje abījasaññī anāpatti. [357] Anāpatti imaṃ jāna imaṃ dehi imaṃ āhara iminā attho imaṃ kappiyaṃ karohīti bhaṇati asañcicca asatiyā ajānantassa ummattakassa ādikammikassāti. Paṭhamasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 232-234. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=4&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=354&items=4&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=354&items=4&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=354&items=4&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=354              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6624              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6624              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :