Dutiyasikkhāpadaṃ
[358] Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme.
Tena kho pana samayena āyasmā channo sayaṃ 1- anācāraṃ ācaritvā
saṅghamajjhe āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati ko
āpanno kiṃ āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ
bhaṇathāti . ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti
vipācenti kathaṃ hi nāma āyasmā channo saṅghamajjhe āpattiyā
anuyuñjiyamāno aññenaññaṃ paṭicarissati ko āpanno kiṃ
āpanno kismiṃ āpanno kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā
āyasmantaṃ channaṃ paṭipucchi saccaṃ kira tvaṃ channa saṅghamajjhe
āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarasi ko
āpanno .pe. kiṃ bhaṇathāti . saccaṃ bhagavāti . vigarahi buddho
bhagavā kathaṃ hi nāma tvaṃ moghapurisa saṅghamajjhe āpattiyā
anuyuñjiyamāno aññenaññaṃ paṭicarissasi ko āpanno .pe.
Kiṃ bhaṇathāti netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave
saṅgho channassa bhikkhuno 2- aññavādakaṃ ropetu . evañca pana
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 atirekapāṭhena bhavitabbaṃ.
Bhikkhave ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{358.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati . yadi saṅghassa
pattakallaṃ saṅgho channassa bhikkhuno aññavādakaṃ ropeyya . esā
ñatti.
{358.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicarati . saṅgho channassa
bhikkhuno aññavādakaṃ ropeti . yassāyasmato khamati channassa bhikkhuno
aññavādakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
{358.3} Ropitaṃ saṅghena channassa bhikkhuno aññavādakaṃ . Khamati
saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
[359] Athakho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{359.1} aññavādake pācittiyanti . evañcidaṃ bhagavatā
bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[360] Tena kho pana samayena āyasmā channo saṅghamajjhe
āpattiyā anuyuñjiyamāno aññenaññaṃ paṭicaranto āpattiṃ
āpajjissāmīti tuṇhībhūto saṅghaṃ viheseti . ye te bhikkhū appicchā
.pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āyasmā
channo saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ
Vihesessatīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe.
Athakho bhagavā āyasmantaṃ channaṃ paṭipucchi saccaṃ kira tvaṃ channa
saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ vihesesīti .
Saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa
saṅghamajjhe āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ
vihesessasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe.
Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave
saṅgho channassa bhikkhuno 1- vihesakaṃ ropetu . evañca pana bhikkhave
ropetabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
{360.1} suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ viheseti . yadi saṅghassa
pattakallaṃ saṅgho channassa bhikkhuno vihesakaṃ ropeyya. Esā ñatti.
{360.2} Suṇātu me bhante saṅgho ayaṃ channo bhikkhu saṅghamajjhe
āpattiyā anuyuñjiyamāno tuṇhībhūto saṅghaṃ viheseti . saṅgho
channassa bhikkhuno vihesakaṃ ropeti . yassāyasmato khamati channassa
bhikkhuno vihesakassa ropanā so tuṇhassa yassa nakkhamati so bhāseyya.
{360.3} Ropitaṃ saṅghena channassa bhikkhuno vihesakaṃ. Khamati saṅghassa
tasmā tuṇhī. Evametaṃ dhārayāmīti.
[361] Athakho bhagavā āyasmantaṃ channaṃ anekapariyāyena vigarahitvā
@Footnote: 1 atirekapāṭhena bhavitabbaṃ.
Dubbharatāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{361.1} aññavādake vihesake pācittiyanti.
[362] Aññavādako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno
kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti eso aññavādako nāma.
[363] Vihesako nāma saṅghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti eso vihesako nāma.
[364] Aropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
aññenaññaṃ paṭicarati ko āpanno kiṃ āpanno kismiṃ āpanno
kathaṃ āpanno kaṃ bhaṇatha kiṃ bhaṇathāti āpatti dukkaṭassa .
Aropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā vā
anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo tuṇhībhūto
saṅghaṃ viheseti āpatti dukkaṭassa.
[365] Ropite aññavādake saṅghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
aññenaññaṃ paṭicarati ko āpanno .pe. kiṃ bhaṇathāti āpatti
Pācittiyassa . ropite vihesake saṅghamajjhe vatthusmiṃ vā āpattiyā
vā anuyuñjiyamāno taṃ na kathetukāmo taṃ na ugghāṭetukāmo
tuṇhībhūto saṅghaṃ viheseti āpatti pācittiyassa.
[366] Dhammakamme dhammakammasaññī aññavādake vihesake
āpatti pācittiyassa . dhammakamme vematiko aññavādake
vihesake āpatti pācittiyassa . dhammakamme adhammakammasaññī
aññavādake vihesake āpatti pācittiyassa . adhammakamme
dhammakammasaññī āpatti dukkaṭassa . adhammakamme vematiko
āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti
dukkaṭassa.
[367] Anāpatti ajānanto pucchati gilāno [1]- na katheti
saṅghassa bhaṇḍanaṃ vā kalaho vā viggaho vā vivādo vā bhavissatīti
na katheti saṅghabhedo vā saṅgharāji vā bhavissatīti na katheti
adhammena vā vaggena vā na kammārahassa vā kammaṃ karissatīti na
katheti ummattakassa ādikammikassāti.
Dutiyasikkhāpadaṃ niṭṭhitaṃ.
-------
@Footnote: 1 Ma. vā.
The Pali Tipitaka in Roman Character Volume 2 page 235-239.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=358&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=358&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=358&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=358&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=358
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=6897
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=6897
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com