ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page253.

Sattamasikkhāpadaṃ [387] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṃ paccantimaṃ mahāvihāraṃ paṭisaṅkharonti idha mayaṃ vassaṃ vasissāmāti . addasaṃsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṃ paṭisaṅkharonte disvāna evamāhaṃsu ime āvuso sattarasavaggiyā bhikkhū vihāraṃ paṭisaṅkharonti handa ne vuṭṭhāpessāmāti . ekacce evamāhaṃsu āgamethāvuso yāva paṭisaṅkharonti paṭisaṅkhate vuṭṭhāpessāmāti. {387.1} Athakho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṃ uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . nanu āvuso paṭikacceva ācikkhitabbaṃ mayañca aññaṃ paṭisaṅkhareyyāmāti . nanu āvuso saṅghiko vihāroti . āmāvuso saṅghiko vihāroti . uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti . mahallako āvuso vihāro tumhepi vasatha mayaṃpi vasissāmāti . uṭṭhethāvuso amhākaṃ vihāro pāpuṇātīti kupitā anattamanā gīvāyaṃ gahetvā nikkaḍḍhanti . te nikkaḍḍhiyamānā rodanti . bhikkhū evamāhaṃsu kissa tumhe āvuso rodathāti. Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghikā vihārā nikkaḍḍhantīti . ye te bhikkhū appicchā .pe. te

--------------------------------------------------------------------------------------------- page254.

Ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissantīti . Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhathāti . saccaṃ bhagavāti . Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā kupitā anattamanā bhikkhū saṅghikā vihārā nikkaḍḍhissatha netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {387.2} yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti.


             The Pali Tipitaka in Roman Character Volume 2 page 253-254. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=387&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=387&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=387&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=387&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=387              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7254              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7254              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :