ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page281.

Catutthasikkhāpadaṃ [434] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena therā bhikkhū bhikkhuniyo ovadantā lābhino honti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ . chabbaggiyā bhikkhū evaṃ vadenti 1- na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ āmisahetu therā bhikkhū bhikkhuniyo ovadantīti . ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū evaṃ vakkhanti na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ āmisahetu therā bhikkhū bhikkhuniyo ovadantīti .pe. saccaṃ kira tumhe bhikkhave evaṃ vadetha na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ āmisahetu therā bhikkhū bhikkhuniyo ovadantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ nāma tumhe moghapurisā evaṃ vakkhatha na bahukatā therā bhikkhū bhikkhuniyo ovadituṃ āmisahetu therā bhikkhū bhikkhuniyo ovadantīti netaṃ moghapurisā appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {434.1} yo pana bhikkhu evaṃ vadeyya āmisahetu [2]- bhikkhū bhikkhuniyo ovadantīti pācittiyanti. @Footnote: 1 Ma. Yu. vadanti . 2 Ma. therā.

--------------------------------------------------------------------------------------------- page282.

[435] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . āmisahetūti cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu. [436] Evaṃ vadeyyāti upasampannaṃ saṅghena sammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajja- parikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatīti bhaṇati āpatti pācittiyassa. [437] Dhammakamme dhammakammasaññī evaṃ vadeti āpatti pācittiyassa . dhammakamme vematiko evaṃ vadeti āpatti pācittiyassa . dhammakamme adhammakammasaññī evaṃ vadeti āpatti pācittiyassa. [438] Upasampannaṃ saṅghena asammataṃ bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ vadeti cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatīti bhaṇati āpatti dukkaṭassa. [439] Anupasampannaṃ saṅghena sammataṃ vā asammataṃ vā bhikkhunovādakaṃ avaṇṇaṃ kattukāmo ayasaṃ kattukāmo maṅkukattukāmo evaṃ

--------------------------------------------------------------------------------------------- page283.

Vadeti cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccaya- bhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadatīti bhaṇati āpatti dukkaṭassa. [440] Adhammakamme dhammakammasaññī āpatti dukkaṭassa . Adhammakamme vematiko āpatti dukkaṭassa . adhammakamme adhammakammasaññī āpatti dukkaṭassa. [441] Anāpatti pakatiyā cīvarahetu piṇḍapātahetu senāsanahetu gilānapaccayabhesajjaparikkhārahetu sakkārahetu garukārahetu mānanahetu vandanahetu pūjanahetu ovadantaṃ bhaṇati ummattakassa ādikammikassāti. Catutthasikkhāpadaṃ niṭṭhitaṃ. -------


             The Pali Tipitaka in Roman Character Volume 2 page 281-283. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=434&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=434&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=434&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=434&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=434              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7898              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7898              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :