ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Pañcamasikkhāpadaṃ
     [442]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  aññataro  bhikkhu
sāvatthiyaṃ    aññatarissā    visikhāya   piṇḍāya   carati   .   aññatarāpi
bhikkhunī   tassā   visikhāya   piṇḍāya   carati   .  athakho  so  bhikkhu  taṃ
bhikkhuniṃ   etadavoca   gaccha  bhagini  amukasmiṃ  okāse  bhikkhā  dīyatīti .
Sāpi   [1]-   evamāha   gaccha  ayya  2-  amukasmiṃ  okāse  bhikkhā
dīyatīti   .   te   abhiṇhadassanena   sandiṭṭhā   ahesuṃ   .  tena  kho
pana samayena saṅghassa cīvaraṃ bhājiyati 3-.
     {442.1}  Athakho  sā  bhikkhunī  ovādaṃ  gantvā  yena  so bhikkhu
tenupasaṅkami    upasaṅkamitvā    taṃ    bhikkhuṃ    abhivādetvā   ekamantaṃ
aṭṭhāsi  .  ekamantaṃ  ṭhitaṃ  kho  taṃ  bhikkhuniṃ  so bhikkhu etadavoca ayaṃ me
bhagini cīvarapaṭiviso 4- sādiyissasīti .  āma ayya dubbalacīvaramhīti.
     {442.2}  Athakho  so  bhikkhu  tassā bhikkhuniyā cīvaraṃ adāsi. Sopi
kho  bhikkhu  dubbalacīvaro  hoti  .  bhikkhū taṃ bhikkhuṃ etadavocuṃ karohidāni te
āvuso   cīvaranti  .  athakho  so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Ye
te  bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti  kathaṃ hi
nāma   bhikkhu   bhikkhuniyā   cīvaraṃ  dassatīti  .pe.  saccaṃ  kira  tvaṃ  bhikkhu
bhikkhuniyā    cīvaraṃ    adāsīti    .    saccaṃ    bhagavāti   .   ñātikā
@Footnote: 1 Ma. kho .  2 Ma. gacchāyya .  3 Ma. bhājīyati .  4 Ma. cīvarapaṭivīso.
@Sī. cīvarapaṭiviṃso.
Te   bhikkhu   aññātikāti   .   aññātikā   bhagavāti   .   aññātako
moghapurisa   aññātikāya   na   jānāti   paṭirūpaṃ   vā   appaṭirūpaṃ   vā
santaṃ   vā   asantaṃ   vā   kathaṃ  hi  nāma  tvaṃ  moghapurisa  aññātikāya
bhikkhuniyā    cīvaraṃ    dassasi    netaṃ    moghapurisa    appasannānaṃ   vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {442.3}  yo  pana  bhikkhu  aññātikāya  bhikkhuniyā  cīvaraṃ  dadeyya
pācittiyanti. Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 284-285. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=442&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=442&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=442&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=442&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=442              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7911              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7911              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :