ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Navamasikkhāpadaṃ
     [461]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   thullanandā   bhikkhunī
aññatarassa    kulassa    kulupikā   hoti   niccabhattikā   .   tena   ca
gahapatinā therā bhikkhū nimantitā honti.
     {461.1}   Athakho   thullanandā  bhikkhunī  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   taṃ  kulaṃ  tenupasaṅkami  upasaṅkamitvā  taṃ  gahapatiṃ
etadavoca  kimidaṃ  gahapati  pahūtaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyattanti  .  therā
mayā  ayye  nimantitāti  .  ke  pana  te  gahapati  therāti  .  ayyo
sārīputto   ayyo   mahāmoggallāno   ayyo   mahākaccāno   ayyo
mahākoṭṭhito   ayyo  mahākappino  ayyo  mahācundo  ayyo  anuruddho
ayyo   revato  ayyo  upāli  ayyo  ānando  ayyo  rāhuloti .
Kiṃ   pana   tvaṃ   gahapati  mahānāge  tiṭṭhamāne  cetake  nimantesīti .
Ke   pana   te   ayye   mahānāgāti   .  ayyo  devadatto  ayyo
kokāliko  ayyo  katamorakatissako  1-  ayyo khaṇḍadeviyā putto ayyo
samuddadattoti   .   ayañcarahi   thullanandāya   bhikkhuniyā   antarā  kathā
vippakatā  .  atha  [2]-  therā bhikkhū pavisiṃsu. Saccaṃ mahānāgā kho tayā
gahapati   nimantitāti   .   idāneva   kho  tvaṃ  ayye  cetake  akāsi
@Footnote: 1 Ma. kaṭamodakatissako .  2 Ma. Yu. te.
Idāni  mahānāgeti  gehato  1-  ca nikkaḍḍhi niccabhattañca upacchindi 2-.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma  devadatto  jānaṃ  bhikkhunīparipācitaṃ  piṇḍapātaṃ  bhuñjissatīti
.pe.   saccaṃ   kira   tvaṃ   devadatta   jānaṃ  bhikkhunīparipācitaṃ  piṇḍapātaṃ
bhuñjasīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi nāma tvaṃ
moghapurisa     jānaṃ    bhikkhunīparipācitaṃ    piṇḍapātaṃ    bhuñjissasi    netaṃ
moghapurisa   appasannānaṃ   vā   pasādāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {461.2}   yo   pana   bhikkhu   jānaṃ   bhikkhunīparipācitaṃ  piṇḍapātaṃ
bhuñjeyya pācittiyanti.
     {461.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 298-299. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=461&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=461&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=461&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=461&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=461              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :