ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [470]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  sāvatthiyā
avidūre    aññatarassa    pūgassa   āvasathapiṇḍo   paññatto   hoti  .
Chabbaggiyā     bhikkhū     pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
sāvatthiṃ   piṇḍāya   pavisitvā   piṇḍaṃ   alabhamānā   āvasathaṃ  agamaṃsu .
Manussā   cirassāpi   bhaddantā   1-   āgatāti   sakkaccaṃ  parivisiṃsu .
Athakho   chabbaggiyā   bhikkhū   dutiyaṃpi   divasaṃ   tatiyaṃpi  divasaṃ  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    sāvatthiṃ   piṇḍāya   pavisitvā   piṇḍaṃ
alabhamānā āvasathaṃ gantvā bhuñjiṃsu.
     {470.1}  Athakho  chabbaggiyānaṃ  bhikkhūnaṃ  etadahosi kiṃ mayaṃ karissāma
ārāmaṃ   gatā  2-  bhiyyopi  idheva  āgantabbaṃ  bhavissatīti  .  tattheva
anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ  bhuñjanti  .  titthiyā  apasakkanti .
Manussā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma samaṇā sakyaputtiyā
anuvasitvā     anuvasitvā    āvasathapiṇḍaṃ    bhuñjissanti    nayimesaññeva
āvasathapiṇḍo paññatto sabbesaññeva āvasathapiṇḍo paññattoti.
     {470.2}  Assosuṃ  kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ
vipācentānaṃ. Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ
@Footnote: 1 Ma. cirassampi bhadantā .  2 Ma. gantvā.
Bhuñjissantīti   .pe.  saccaṃ  kira  tumhe  bhikkhave  anuvasitvā  anuvasitvā
āvasathapiṇḍaṃ   bhuñjathāti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā
kathaṃ   hi   nāma  tumhe  moghapurisā  anuvasitvā  anuvasitvā  āvasathapiṇḍaṃ
bhuñjissatha   netaṃ   moghapurisā   appasannānaṃ   vā   pasādāya  pasannānaṃ
vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {470.3}  eko  āvasathapiṇḍo  bhuñjitabbo  tato  ce uttariṃ 1-
bhuñjeyya pācittiyanti.
     {470.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [471]  Tena  kho  pana  samayena  āyasmā  sārīputto  kosalesu
janapadesu    2-    sāvatthiṃ    gacchanto   yena   aññataro   āvasatho
tenupasaṅkami  .  manussā  cirassāpi 3- thero āgatoti sakkaccaṃ parivisiṃsu.
Athakho  āyasmato  sārīputtassa  bhuttāvissa  kharo  ābādho  uppajji .
Nāsakkhi   tamhā   āvasathā  pakkamituṃ  .  athakho  te  manussā  dutiyampi
divasaṃ āyasmantaṃ sārīputtaṃ etadavocuṃ bhuñjatha bhanteti.
     {471.1}   Athakho   āyasmā   sārīputto   bhagavatā   paṭikkhittaṃ
anuvasitvā     anuvasitvā    āvasathapiṇḍaṃ    bhuñjitunti    kukkuccāyanto
na     paṭiggahesi    chinnabhatto    ahosi    .    athakho    āyasmā
sārīputto    sāvatthiṃ    gantvā   bhikkhūnaṃ   etamatthaṃ   ārocesi  .
Bhikkhū     bhagavato    etamatthaṃ    ārocesuṃ    .    athakho    bhagavā
etasmiṃ    nidāne    etasmiṃ   pakaraṇe   dhammiṃ   kathaṃ   katvā   bhikkhū
@Footnote: 1 Ma. Yu. uttari .  2 Ma. janapade .  3 Ma. cirassampi. evamuparipi.
Āmantesi  anujānāmi  bhikkhave  gilānena  bhikkhunā  anuvasitvā anuvasitvā
āvasathapiṇḍaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {471.2}   agilānena  bhikkhunā  eko  āvasathapiṇḍo  bhuñjitabbo
tato ce uttariṃ bhuñjeyya pācittiyanti.
     [472]   Agilāno  nāma  sakkoti  tamhā  āvasathā  pakkamituṃ .
Gilāno  nāma  na  sakkoti  tamhā  āvasathā  pakkamituṃ  .  āvasathapiṇḍo
nāma   pañcannaṃ   bhojanānaṃ   aññataraṃ   bhojanaṃ   sālāya   vā  maṇḍape
vā   rukkhamūle   vā  ajjhokāse  vā  anodissa  yāvadattho  paññatto
hoti   .   agilānena   bhikkhunā   sakiṃ   bhuñjitabbo  tato  ce  uttariṃ
bhuñjissāmīti    paṭiggaṇhāti    āpatti    dukkaṭassa    .   ajjhohāre
ajjhohāre āpatti pācittiyassa.
     [473]   Agilāne   1-  agilānasaññī  taduttariṃ  2-  āvasathapiṇḍaṃ
bhuñjati   āpatti   pācittiyassa   .   agilāne  3-  vematiko  taduttariṃ
āvasathapiṇḍaṃ    bhuñjati    āpatti    pācittiyassa   .   agilāne   4-
gilānasaññī   taduttariṃ   āvasathapiṇḍaṃ   bhuñjati   āpatti   pācittiyassa .
Gilāne  5-  agilānasaññī  āpatti  dukkaṭassa  .  gilāne  6- vematiko
āpatti dukkaṭassa. Gilāne 7- gilānasaññī anāpatti.
     [474]   Anāpatti   gilānassa   agilāno  sakiṃ  bhuñjati  gacchanto
vā    āgacchanto    vā   bhuñjati   sāmikā   nimantetvā   bhojenti
@Footnote:1-3-4 Ma. agilāno .  2 Ma. Yu. tatuttari. evamuparipi .  5-6-7 Ma. gilāno.
Odissa    paññatto    hoti    na    yāvadattho    paññatto    hoti
pañca     bhojanāni    ṭhapetvā    sabbattha    anāpatti    ummattakassa
ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                            --------
                       Dutiyasikkhāpadaṃ



             The Pali Tipitaka in Roman Character Volume 2 page 305-309. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=470&items=5&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=470&items=5              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=470&items=5&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=470&items=5&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=470              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8067              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8067              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :