ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Chaṭṭhasikkhāpadaṃ
     [504]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho  pana  samayena  dve  bhikkhū
kosalesu   janapadesu   1-   sāvatthiṃ   addhānamaggapaṭipannā   honti .
Eko  bhikkhu  anācāraṃ  ācarati  .  dutiyo  bhikkhu taṃ bhikkhuṃ etadavoca mā
āvuso   evarūpaṃ   akāsi   netaṃ  kappatīti  .  so  tasmiṃ  upanandhi .
Athakho  te  bhikkhū  sāvatthiṃ  agamaṃsu  .  tena  kho  pana samayena sāvatthiyaṃ
aññatarassa    pūgassa   saṅghabhattaṃ   hoti   .   dutiyo   bhikkhu   bhuttāvī
pavārito   hoti   .   upanaddho   bhikkhu   ñātikulaṃ   gantvā  piṇḍapātaṃ
ādāya   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā   taṃ   bhikkhuṃ
etadavoca   bhuñjāhi   āvusoti   .   alaṃ   āvuso  paripuṇṇomhīti .
Sundaro āvuso piṇḍapāto bhuñjāhīti.
     {504.1}   Athakho   so  bhikkhu  tena  bhikkhunā  nippiḷiyamāno  taṃ
piṇḍapātaṃ  bhuñji  .  upanaddho  bhikkhu  taṃ  bhikkhuṃ  etadavoca  tvaṃ  2-  hi
nāma   āvuso   maṃ   vattabbaṃ   maññasi   yaṃ   tvaṃ   bhuttāvī  pavārito
anatirittaṃ   bhojanaṃ   bhuñjasīti   .  nanu  āvuso  ācikkhitabbanti  .  nanu
āvuso  pucchitabbanti  .  athakho  so  bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   bhikkhu  bhikkhuṃ  bhuttāviṃ  pavāritaṃ  anatirittena  bhojanena
@Footnote: 1 Ma. sabbattha janapade .  2 Ma. tvaṃpi.
Abhihaṭṭhuṃ   pavāressatīti   .pe.   saccaṃ  kira  tvaṃ  bhikkhu  bhikkhuṃ  bhuttāviṃ
pavāritaṃ  anatirittena  bhojanena  abhihaṭṭhuṃ  pavāresīti  .  saccaṃ bhagavāti.
Vigarahi   buddho   bhagavā   kathaṃ  hi  nāma  tvaṃ  moghapurisa  bhikkhuṃ  bhuttāviṃ
pavāritaṃ   anatirittena   bhojanena  abhihaṭṭhuṃ  pavāressasi  netaṃ  moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {504.2}   yo  pana  bhikkhu  bhikkhuṃ  bhuttāviṃ  pavāritaṃ  anatirittena
khādanīyena  vā  bhojanīyena  vā  abhihaṭṭhuṃ  pavāreyya  handa  bhikkhu  khāda
vā bhuñja vāti jānaṃ āsādanāpekkho bhuttasmiṃ pācittiyanti.
     [505]  Yo  panāti  yo  yādiso  .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto  bhikkhūti  .  bhikkhunti  aññaṃ  bhikkhuṃ  .  bhuttāvī  nāma
pañcannaṃ    bhojanānaṃ   aññataraṃ   bhojanaṃ   antamaso   kusaggenapi   bhuttaṃ
hoti    .    pavārito   nāma   asanaṃ   paññāyati   bhojanaṃ   paññāyati
hatthapāse   ṭhito   abhiharati   paṭikkhepo  paññāyati  .  anatirittaṃ  nāma
akappiyakataṃ  hoti  appaṭiggahitakataṃ  hoti  anuccāritakataṃ  hoti  ahatthapāse
kataṃ   hoti   abhuttāvinā   kataṃ   hoti  bhuttāvinā  pavāritena  āsanā
vuṭṭhitena   kataṃ  hoti  alametaṃ  sabbanti  avuttaṃ  hoti  na  gilānātirittaṃ
hoti  etaṃ  anatirittaṃ  nāma  .  khādanīyaṃ  nāma pañca bhojanāni yāmakālikaṃ
sattāhakālikaṃ   yāvajīvikaṃ  ṭhapetvā  avasesaṃ  khādanīyaṃ  nāma  .  bhojanīyaṃ
Nāma   pañca   bhojanāni   odano   kummāso   sattu   maccho  maṃsaṃ .
Abhihaṭṭhuṃ    pavāreyyāti    yāvatakaṃ   icchasi   tāvatakaṃ   gaṇhāhīti  .
Jānāti   nāma   sāmaṃ   vā   jānāti  aññe  vā  tassa  ārocenti
so   vā   āroceti  .  āsādanāpekkhoti  iminā  imaṃ  codessāmi
sāressāmi    paṭicodessāmi   paṭisāressāmi   maṅkuṃ   karissāmīti  .
Abhiharati   āpatti  dukkaṭassa  .  tassa  vacanena  khādissāmi  bhuñjissāmīti
paṭiggaṇhāti    āpatti    dukkaṭassa    .    ajjhohāre   ajjhohāre
āpatti dukkaṭassa. Bhojanapariyosāne āpatti pācittiyassa.
     [506]   Pavārite   pavāritasaññī   anatirittena   khādanīyena  vā
bhojanīyena   vā  abhihaṭṭhuṃ  pavāreti  āpatti  pācittiyassa  .  pavārite
vematiko  anatirittena  khādanīyena  vā  bhojanīyena  vā abhihaṭṭhuṃ pavāreti
āpatti    dukkaṭassa    .    pavārite    appavāritasaññī   anatirittena
khādanīyena   vā   bhojanīyena   vā   abhihaṭṭhuṃ   pavāreti  anāpatti .
Yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   āhāratthāya   abhiharati  āpatti
dukkaṭassa   .   tassa   vacanena   khādissāmi   bhuñjissāmīti  paṭiggaṇhāti
āpatti   dukkaṭassa  .  ajjhohāre  ajjhohāre  āpatti  dukkaṭassa .
Appavārite   pavāritasaññī  āpatti  dukkaṭassa  .  appavārite  vematiko
āpatti dukkaṭassa. Appavārite appavāritasaññī anāpatti.
     [507]    Anāpatti    atirittaṃ    kāretvā    deti   atirittaṃ
Kārāpetvā   bhuñjāhīti   deti  aññassatthāya  haranto  gacchāhīti  deti
gilānassa   sesakaṃ   deti   yāmakālikaṃ   sattāhakālikaṃ   yāvajīvikaṃ   sati
paccaye paribhuñjāti deti ummattakassa ādikammikassāti.
                   Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
                            --------



             The Pali Tipitaka in Roman Character Volume 2 page 331-334. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=504&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=504&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=504&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=504&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=504              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8693              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8693              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :