ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Chaṭṭhasikkhāpadaṃ
     [53]    Tena    samayena   buddho   bhagavā   sāvatthiyaṃ   viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā    upanando   sakyaputto   paṭṭho   1-   hoti   dhammiṃ   kathaṃ
kātuṃ    .   athakho   aññataro   seṭṭhiputto   yenāyasmā   upanando
sakyaputto     tenupasaṅkami     upasaṅkamitvā     āyasmantaṃ    upanandaṃ
sakyaputtaṃ    abhivādetvā    ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ
kho    taṃ    seṭṭhiputtaṃ    āyasmā   upanando   sakyaputto   dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     {53.1}    Athakho   so   seṭṭhiputto   āyasmatā   upanandena
sakyaputtena    dhammiyā   kathāya   sandassito   samādapito   samuttejito
sampahaṃsito      āyasmantaṃ      upanandaṃ      sakyaputtaṃ     etadavoca
vadeyyātha   bhante   yena   attho  paṭibalā  mayaṃ  ayyassa  dātuṃ  yadidaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāranti     2-    .    sace
me  tvaṃ  āvuso  dātukāmosi  ito  ekaṃ  sāṭakaṃ  dehīti  .  amhākaṃ
kho   bhante   kulaputtānaṃ   kismiṃ  viya  ekasāṭakaṃ  gantuṃ  āgametha  3-
bhante   yāva   gharaṃ   gacchāmi   gharaṃ   gato   ito  vā  ekaṃ  sāṭakaṃ
@Footnote: 1 Ma. paṭṭo .  2 Yu. cīvara ... parikkhārānanti .  3 Ma. Yu. āgamehi.
Pahiṇissāmi  ito  vā  sundarataranti  .  dutiyampi  kho  āyasmā upanando
sakyaputto  taṃ  seṭṭhiputtaṃ  etadavoca  sace  me tvaṃ āvuso dātukāmosi
ito  ekaṃ  sāṭakaṃ  dehīti  .  amhākaṃ  kho  bhante kulaputtānaṃ kismiṃ viya
ekasāṭakaṃ  gantuṃ  āgametha  bhante  yāva  gharaṃ gacchāmi gharaṃ gato ito vā
ekaṃ  sāṭakaṃ  pahiṇissāmi  ito  vā  sundarataranti. Tatiyampi kho āyasmā
upanando  sakyaputto  taṃ  seṭṭhiputtaṃ  etadavoca  sace  me  tvaṃ āvuso
dātukāmosi  ito  ekaṃ  sāṭakaṃ  dehīti. Amhākaṃ kho  bhante kulaputtānaṃ
kismiṃ  viya  ekasāṭakaṃ  gantuṃ  āgametha  bhante yāva gharaṃ gacchāmi gharaṃ gato
ito  vā  ekaṃ  sāṭakaṃ  pahiṇissāmi  ito vā sundarataranti. Kiṃ pana tayā
āvuso adātukāmena pavāritena yaṃ tvaṃ pavāretvā na desīti.
     {53.2}  Athakho  so seṭṭhiputto āyasmatā upanandena sakyaputtena
nippīḷiyamāno  ekaṃ  sāṭakaṃ  datvā  agamāsi  .  manussā  taṃ  seṭṭhiputtaṃ
passitvā  etadavocuṃ  kissa  tvaṃ ayya 1- ekasāṭako āgacchasīti. Athakho
so  seṭṭhiputto  tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti
khīyanti  vipācenti  mahicchā  ime samaṇā sakyaputtiyā asantuṭṭhā nayime 2-
sukarā  dhammanimantanāya  3-  kātuṃ kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya
@Footnote: 1 Ma. Yu. ayyo .  2 Ma. Yu. nayimesaṃ .  3 Ma. Yu. dhammanimantanāpi.
Kayiramānāya   sāṭakaṃ   gaṇhissantīti   1-  .  assosuṃ  kho  bhikkhū  tesaṃ
manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ  .  ye  te  bhikkhū
appicchā    santuṭṭhā   .pe.   te   ujjhāyanti   khīyanti   vipācenti
kathaṃ   hi   nāma   āyasmā   upanando   sakyaputto   seṭṭhiputtaṃ  cīvaraṃ
viññāpessatīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ .
Saccaṃ   kira   tvaṃ   upananda   seṭṭhiputtaṃ   cīvaraṃ  viññāpesīti  .  saccaṃ
bhagavāti   2-   .   ñātako  te  upananda  aññātakoti  .  aññātako
bhagavāti   .   aññātako   moghapurisa   aññātakassa  na  jānāti  paṭirūpaṃ
vā  appaṭirūpaṃ  vā  santaṃ  vā  asantaṃ  vā  tattha  nāma  tvaṃ  moghapurisa
aññātakaṃ     seṭṭhiputtaṃ    cīvaraṃ    viññāpessasi    netaṃ    moghapurisa
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {53.3}  yo  pana  bhikkhu  aññātakaṃ  gahapatiṃ vā gahapatāniṃ vā cīvaraṃ
viññāpeyya nissaggiyaṃ pācittiyanti.
     {53.4} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 34-36. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=53&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=53&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=53&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=53&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=53              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4049              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4049              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :