Surāpānavaggassa paṭhamasikkhāpadaṃ
[575] Tena samayena buddho bhagavā cetiyesu cārikaṃ caramāno yena
bhaddavatikā tena pāyāsi . addasaṃsu kho gopālakā pasupālakā
kasakā 1- pathāvino bhagavantaṃ durato va āgacchantaṃ disvāna bhagavantaṃ
etadavocuṃ mā kho bhante bhagavā ambatitthaṃ agamāsi ambatitthe
bhante jaṭilassa assame nāgo paṭivasati iddhimā āsīviso 2-
ghoraviso so bhagavantaṃ mā viheṭhesīti . evaṃ vutte bhagavā tuṇhī
ahosi . dutiyampi kho .pe. tatiyampi kho gopālakā pasupālakā
kasakā 3- pathāvino bhagavantaṃ etadavocuṃ mā kho bhante bhagavā
ambatitthaṃ agamāsi ambatitthe bhante jaṭilassa assame nāgo
paṭivasati iddhimā āsīviso 4- ghoraviso so bhagavantaṃ mā viheṭhesīti.
Tatiyampi kho bhagavā tuṇhī ahosi.
{575.1} Athakho bhagavā anupubbena cārikaṃ caramāno yena
bhaddavatikā tadavasari . tatra sudaṃ bhagavā bhaddavatikāyaṃ viharati .
Athakho āyasmā sāgato yena ambatitthaṃ 5- jaṭilassa assamo
tenupasaṅkami upasaṅkamitvā agyāgāraṃ pavisitvā tiṇasanthārakaṃ
paññāpetvānisīdi 6- pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya
parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho so nāgo āyasmantaṃ sāgataṃ
@Footnote: 1-3 Ma. kassakā . 2-4 Ma. āsiviso . 5 Ma. ambatitthassa. Sī. Yu.
@ambatitthakassa . 6 Ma. paññapetvā.
Paviṭṭhaṃ disvāna dukkhī 1- dummano padhūpāsi 2- . Āyasmāpi sāgato
padhūpāsi 2- . athakho so nāgo makkhaṃ asahamāno pajjali .
Āyasmāpi sāgato tejodhātuṃ samāpajjitvā pajjali . athakho
āyasmā sāgato tassa nāgassa tejasā tejaṃ pariyādayitvā 3-
yena bhaddavatikā tenupasaṅkami . athakho bhagavā bhaddavatikāyaṃ
yathābhirantaṃ viharitvā yena kosambī tena cārikaṃ pakkāmi .
Assosuṃ kho kosambikā upāsakā ayyo kira sāgato ambatitthakena
nāgena saddhiṃ saṅgāmesīti.
{575.2} Athakho bhagavā anupubbena cārikaṃ caramāno yena
kosambī tadavasari . athakho kosambikā upāsakā bhagavato paccuggamanaṃ
karitvā yenāyasmā sāgato tenupasaṅkamiṃsu upasaṅkamitvā
āyasmantaṃ sāgataṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ
ṭhitā kho kosambikā upāsakā āyasmantaṃ sāgataṃ etadavocuṃ
kiṃ bhante ayyānaṃ dullabhañca manāpañca kiṃ paṭiyādemāti .
Evaṃ vutte chabbaggiyā bhikkhū kosambike upāsake etadavocuṃ
atthāvuso kāpotikā nāma pasannā bhikkhūnaṃ dullabhā ca
manāpā ca taṃ paṭiyādethāti . athakho kosambikā upāsakā
ghare ghare kāpotikaṃ pasannaṃ paṭiyādetvā 4- āyasmantaṃ
sāgataṃ piṇḍāya carantaṃ 5- disvāna āyasmantaṃ sāgataṃ
etadavocuṃ pivatu bhante ayyo sāgato kāpotikaṃ pasannaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. padhūpāyi . 3 Ma. pariyādiyitvā . 4 ito paraṃ
@addasaṃsūti pāṭhena bhavitabbaṃ . 5 Ma. Yu. paviṭṭhaṃ.
Pivatu bhante ayyo sāgato kāpotikaṃ pasannanti . athakho
āyasmā sāgato ghare ghare kāpotikaṃ pasannaṃ pivitvā nagaramhā
nikkhamanto nagaradvāre paripati.
{575.3} Athakho bhagavā sambahulehi bhikkhūhi saddhiṃ nagaramhā
nikkhamanto addasa āyasmantaṃ sāgataṃ nagaradvāre paripatitaṃ
disvāna bhikkhū āmantesi gaṇhatha bhikkhave sāgatanti .
Evaṃ bhanteti kho te bhikkhū bhagavato paṭissuṇitvā āyasmantaṃ
sāgataṃ ārāmaṃ netvā yena bhagavā tena sīsaṃ katvā nipātesuṃ .
Athakho āyasmā sāgato parivattitvā yena bhagavā tena pāde
katvā seyyaṃ kappesi . athakho bhagavā bhikkhū āmantesi nanu bhikkhave
sāgato tathāgate sagāravo ahosi sappatissoti . evaṃ bhante .
Api nu kho bhikkhave sāgato etarahi tathāgate sagāravo
sappatissoti . no hetaṃ bhante . nanu bhikkhave sāgato
ambatitthakena nāgena saṅgāmesīti . evaṃ bhante . api nu
kho bhikkhave sāgato etarahi pahoti deḍḍubhenapi 1- saddhiṃ
saṅgāmetunti . no hetaṃ bhante . api nu kho bhikkhave taṃ
pātabbaṃ yaṃ pivitvā visaññī assāti . no hetaṃ bhante .
Ananucchavikaṃ bhikkhave sāgatassa ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ
akappiyaṃ akaraṇīyaṃ kathaṃ hi nāma bhikkhave sāgato majjaṃ pivissati netaṃ
bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe.
@Footnote: 1 Ma. Yu. nāgena.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{575.4} surāmerayapāne pācittiyanti.
[576] Surā nāma piṭṭhasurā pūvasurā odanasurā kiṇṇapakkhittā
sambhārasaṃyuttā . merayo nāma pupphāsavo phalāsavo madhvāsavo
guḷāsavo sambhārasaṃyutto . piveyyāti 1- antamaso kusaggenapi
pivati āpatti pācittiyassa.
[577] Majje majjasaññī pivati āpatti pācittiyassa .
Majje vematiko pivati āpatti pācittiyassa . majje amajjasaññī
pivati āpatti pācittiyassa . amajje majjasaññī āpatti
dukkaṭassa . amajje vematiko āpatti dukkaṭassa . amajje
amajjasaññī anāpatti.
[578] Anāpatti amajjañca hoti majjavaṇṇaṃ majjagandhaṃ
majjarasaṃ taṃ pivati sūpasaṃpāke maṃsasaṃpāke telasaṃpāke āmalakaphāṇite
amajjaṃ ariṭṭhaṃ pivati ummattakassa ādikammikassāti.
Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
--------
@Footnote: 1 ayaṃ pāṭho vicāretabbo mātikāyaṃ anāgatattā.
The Pali Tipitaka in Roman Character Volume 2 page 382-385.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=575&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=575&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=575&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=575&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=575
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9504
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9504
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com