ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Sattamasikkhāpadaṃ
     [58]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū   acchinnacīvarake  bhikkhū  upasaṅkamitvā  evaṃ  vadenti  1-  bhagavatā
āvuso   anuññātaṃ   acchinnacīvarassa   vā   naṭṭhacīvarassa  vā  aññātakaṃ
gahapatiṃ   vā   gahapatāniṃ   vā   cīvaraṃ   viññāpetuṃ  viññāpetha  āvuso
cīvaranti  .  alaṃ  āvuso  laddhaṃ  amhehi  cīvaranti  .  mayaṃ  āvuso 2-
āyasmantānaṃ   atthāya  3-  viññāpemāti  .  viññāpetha  āvusoti .
Athakho   chabbaggiyā   bhikkhū   aññātake   4-   gahapatike  upasaṅkamitvā
etadavocuṃ  acchinnacīvarakā  āvuso  bhikkhū  āgatā detha nesaṃ cīvaranti 5-
bahuṃ cīvaraṃ viññāpesuṃ.
     {58.1}    Tena    kho    pana    samayena   aññataro   puriso
sabhāyaṃ     nisinno    aññataraṃ    purisaṃ    etadavoca    acchinnacīvarakā
ayyā  6-  āgatā  nesaṃ  7-  mayā  cīvaraṃ  dinnanti . Sopi evamāha
mayāpi   dinnanti   .   aparopi   evamāha   mayāpi   dinnanti  .  te
@Footnote: 1 Ma. Yu. vadanti .  2-3-4 Ma. Yu. ime pāṭhā natthi .  5 Ma. Yu. Rā. cīvarānīti.
@6 Ma. Yu. ayyo bhikkhū. evamīdise ṭhānesu .  7 Ma. Yu. tesaṃ.
Ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma  samaṇā  sakyaputtiyā
na   mattaṃ   jānitvā   bahuṃ  cīvaraṃ  viññāpessanti  dussavaṇijjaṃ  1-  vā
samaṇā  2-  sakyaputtiyā  karissanti  paggāhikasālaṃ  vā  pasāressantīti.
Assosuṃ    kho    bhikkhū    tesaṃ   manussānaṃ   ujjhāyantānaṃ   khīyantānaṃ
vipācentānaṃ   .   ye   te   bhikkhū  appicchā  santuṭṭhā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  chabbaggiyā  bhikkhū  na
mattaṃ   jānitvā   bahuṃ   cīvaraṃ   viññāpessantīti  .  athakho  te  bhikkhū
bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe  bhikkhave  na  mattaṃ
jānitvā   bahuṃ   cīvaraṃ   viññāpethāti   .   saccaṃ  bhagavāti  .  vigarahi
buddho   bhagavā   kathaṃ  hi  nāma  tumhe  moghapurisā  na  mattaṃ  jānitvā
bahuṃ    cīvaraṃ    viññāpessatha    netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {58.2}   tañce   aññātako  gahapati  vā  gahapatānī  vā  bahūhi
cīvarehi    abhihaṭṭhuṃ   pavāreyya   santaruttaraparamantena   bhikkhunā   tato
cīvaraṃ sāditabbaṃ tato ce uttariṃ sādiyeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 40-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=58&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=58&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=58&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=58&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4142              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4142              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :