ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page421.

Pañcamasikkhāpadaṃ [648] Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti . upāli dārako tesaṃ pamukho 1- hoti. Athakho upālissa mātāpitūnaṃ 2- etadahosi kena nu kho upāyena upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. {648.1} Athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli lekhaṃ sikkhissati aṅguliyo 3- dukkhā bhavissanti sace kho upāli gaṇanaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli gaṇanaṃ sikkhissati urassa dukkho bhavissati sace kho upāli rūpaṃ sikkheyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti . athakho upālissa mātāpitūnaṃ etadahosi sace kho upāli rūpaṃ sikkhissati akkhīnissa dukkhāni 4- bhavissanti ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu @Footnote: 1 Ma. Yu. pāmokkho . 2 Yu. mātāpitunnaṃ . 3 Yu. aṅguliyassa 4 Ma. akkhīni @dukkhā.

--------------------------------------------------------------------------------------------- page422.

Sayanesu sayanti sace kho upāli samaṇesu sakyaputtiyesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jīveyya na ca kilameyyāti. [649] Assosi kho upāli dārako mātāpitūnaṃ imaṃ kathāsallāpaṃ. Athakho upāli dārako yena te dārakā tenupasaṅkami upasaṅkamitvā te dārake etadavoca etha mayaṃ ayyā samaṇesu sakyaputtiyesu pabbajissāmāti . sace kho tvaṃ ayya pabbajissasi evaṃ mayaṃpi pabbajissāmāti . athakho te dārakā ekamekassa mātāpitaro upasaṅkamitvā etadavocuṃ anujānātha amhākaṃ agārasmā anagāriyaṃ pabbajjāyāti . athakho tesaṃ dārakānaṃ mātāpitaro sabbepīme dārakā samānacchandā kalyāṇādhippāyāti anujāniṃsu . Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. {649.1} Te bhikkhū pabbājesuṃ upasampādesuṃ . te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti . bhikkhū evamāhaṃsu āgamethāvuso yāva ratti vibhāyati sace yāgu bhavissati pivissatha sace bhattaṃ bhavissati bhuñjissatha sace khādanīyaṃ bhavissati khādissatha no ce bhavissati yāgu vā bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhuñjissathāti . evaṃpi kho te bhikkhū bhikkhūhi vuccamānā rodantiyeva yāguṃ detha bhattaṃ detha khādanīyaṃ dethāti senāsanaṃ ūhadantipi ummihantipi.

--------------------------------------------------------------------------------------------- page423.

[650] Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dārakasaddaṃ sutvāna āyasmantaṃ ānandaṃ āmantesi kiṃ nu kho so ānanda dārakasaddoti . athakho āyasmā ānando bhagavato etamatthaṃ ārocesi . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi saccaṃ kira bhikkhave bhikkhū jānaṃ ūnavīsativassaṃ puggalaṃ upasampādentīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti ūnavīsativasso bhikkhave puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ 1- duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti vīsativasso ca 2- kho bhikkhave puggalo khamo hoti sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapasiriṃsapa- samphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {650.1} yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya so ca puggalo @Footnote: 1 Ma. sabbattha-sarīsapa- . 2 Ma. va..

--------------------------------------------------------------------------------------------- page424.

Anupasampanno te ca bhikkhū gārayhā idaṃ tasmiṃ pācittiyanti. [651] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti so vā āroceti . ūnavīsativasso nāma appattavīsativasso . upasampādessāmīti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati sīmaṃ vā sammannati āpatti dukkaṭassa. Ñattiyā dukkaṭaṃ . dvīhi kammavācāhi dukkaṭā . kammavācā- pariyosāne upajjhāyassa āpatti pācittiyassa gaṇassa ca ācariyassa ca āpatti dukkaṭassa. [652] Ūnavīsativasse ūnavīsativassasaññī upasampādeti āpatti pācittiyassa . ūnavīsativasse vematiko upasampādeti āpatti dukkaṭassa . ūnavīsativasse paripuṇṇavīsativassasaññī upasampādeti anāpatti . paripuṇṇavīsativasse ūnavīsativassasaññī āpatti dukkaṭassa . puripuṇṇavīsativasse vematiko āpatti dukkaṭassa . Paripuṇṇavīsativasse paripuṇṇavīsativassasaññī anāpatti. [653] Anāpatti ūnavīsativassaṃ puggalaṃ paripuṇṇavīsativassasaññī upasampādeti paripuṇṇavīsativassaṃ paripuṇṇavīsativassasaññī upasampādeti ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ ---------


             The Pali Tipitaka in Roman Character Volume 2 page 421-424. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=648&items=6&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=648&items=6&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=648&items=6&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=648&items=6&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=648              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=9723              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=9723              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :