ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [67]   Bhikkhuṃ   paneva  uddissāti  bhikkhussatthāya  bhikkhuṃ  ārammaṇaṃ
karitvā   bhikkhuṃ   acchādetukāmā   .  ubhinnanti  dvinnaṃ  .  aññātakā
nāma  mātito  vā  pitito  vā  yāva  sattamā pitāmahayugā asambaddhā.
Gahapatī  nāma  1-  ye  keci  agāraṃ  ajjhāvasanti . Gahapatānī nāma 2-
yā   kāci   agāraṃ   ajjhāvasanti   .   cīvaracetāpanā  nāma  hiraññā
vā  suvaṇṇā  vā  maṇī  vā  muttā  vā  masāragallā  3-  vā  phalikā
vā  paṭakā  vā  suttā  vā  kappāsā  vā . Imehi cīvaracetāpanehīti
paccupaṭṭhitehi   .   cetāpetvāti   parivaṭṭetvā  .  acchādessāmāti
dassāma   .  tatra  ce  so  bhikkhūti  yaṃ  bhikkhuṃ  uddissa  cīvaracetāpanā
upakkhaṭā    honti   so   bhikkhu   .   pubbe   appavāritoti   pubbe
avutto    hoti    kīdisena    te   bhante   cīvarena   attho   kīdisaṃ
@Footnote: 1 Yu. gahapatikā .  2 Ma. Yu. gahapatāniyo nāma .  3 Ma. Yu. muttā vā
@maṇī vā pavāḷā vā.
Te  cīvaraṃ  cetāpessāmāti  1-  .  upasaṅkamitvāti  gharaṃ  gantvā yattha
katthaci   upasaṅkamitvā   .   cīvare  vikappaṃ  āpajjeyyāti  āyataṃ  vā
hotu  vitthataṃ  vā  appitaṃ  vā  saṇhaṃ  vā  .  imehi  cīvaracetāpanehīti
paccupaṭṭhitehi  .  evarūpaṃ  vā  evarūpaṃ  vāti  āyataṃ  vā  vitthataṃ  vā
appitaṃ  vā  saṇhaṃ  vā  .  cetāpetvāti  parivaṭṭetvā. Acchādethāti
dajjetha  .  ubho  va  santā  ekenāti  dvepi ekena. Kalyāṇakamyataṃ
upādāyāti sādhutthiko mahagghatthiko.
     {67.1}  Tassa  vacanena  āyataṃ  vā  vitthataṃ  vā appitaṃ vā saṇhaṃ
vā    cetāpenti    payoge   dukkaṭaṃ   paṭilābhena   nissaggiyaṃ   hoti
nissajjitabbaṃ   saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me  bhante  cīvaraṃ  pubbe
appavārito    aññātake    gahapatike   upasaṅkamitvā   cīvare   vikappaṃ
āpannaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti  .pe.  dadeyyāti
.pe. Dadeyyunti .pe. Āyasmato dammīti.



             The Pali Tipitaka in Roman Character Volume 2 page 51-52. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=67&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=67&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=67&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=67&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=67              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4241              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4241              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :