ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)

page481.

Ratanavaggassa paṭhamasikkhāpadaṃ [731] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena rājā pasenadi kosalo uyyānapālaṃ āṇāpesi gaccha bhaṇe uyyānaṃ sodhehi uyyānaṃ gamissāmāti . evaṃ devāti kho so uyyānapālo rañño pasenadissa kosalassa paṭissuṇitvā uyyānaṃ sodhento addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena rājā pasenadi kosalo tenupasaṅkami upasaṅkamitvā rājānaṃ pasenadiṃ kosalaṃ etadavoca suddhaṃ deva uyyānaṃ apica bhagavā tattha nisinnoti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti. {731.1} Athakho rājā pasenadi kosalo uyyānaṃ gantvā yena bhagavā tenupasaṅkami . tena kho pana samayena aññataro upāsako bhagavantaṃ payirupāsanto nisinno hoti . addasā kho rājā pasenadi kosalo taṃ upāsakaṃ bhagavantaṃ payirupāsantaṃ nisinnaṃ disvāna bhīto aṭṭhāsi . athakho rañño pasenadissa kosalassa etadahosi nārahatāyaṃ puriso pāpo hotuṃ yathā bhagavantaṃ payirupāsatīti. Yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . athakho so upāsako bhagavato gāravena rājānaṃ pasenadiṃ kosalaṃ neva abhivādesi na paccuṭṭhāsi . athakho rājā

--------------------------------------------------------------------------------------------- page482.

Pasenadi kosalo anattamano ahosi kathaṃ hi nāma ayaṃ puriso mayi āgate neva abhivādessati na paccuṭṭhessatīti . athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ anattamanaṃ viditvā rājānaṃ pasenadiṃ kosalaṃ etadavoca eso kho mahārāja upāsako bahussuto āgatāgamo kāmesu vītarāgoti . athakho rañño pasenadissa kosalassa etadahosi nārahatāyaṃ upāsako orako hotuṃ bhagavāpi imassa vaṇṇaṃ bhaṇatīti . taṃ upāsakaṃ etadavoca vadeyyāsi upāsaka yena atthoti . suṭṭhu devāti . athakho bhagavā rājānaṃ pasenadiṃ kosalaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā pasenadi kosalo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.


             The Pali Tipitaka in Roman Character Volume 2 page 481-482. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=731&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=731&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=731&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=731&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :