ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                  Ratanavaggassa paṭhamasikkhāpadaṃ
     [731]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme  .  tena  kho  pana  samayena  rājā  pasenadi
kosalo    uyyānapālaṃ   āṇāpesi   gaccha   bhaṇe   uyyānaṃ   sodhehi
uyyānaṃ  gamissāmāti  .  evaṃ  devāti  kho  so  uyyānapālo  rañño
pasenadissa    kosalassa    paṭissuṇitvā    uyyānaṃ   sodhento   addasa
bhagavantaṃ    aññatarasmiṃ    rukkhamūle    nisinnaṃ   disvāna   yena   rājā
pasenadi    kosalo    tenupasaṅkami    upasaṅkamitvā   rājānaṃ   pasenadiṃ
kosalaṃ    etadavoca    suddhaṃ   deva   uyyānaṃ   apica   bhagavā   tattha
nisinnoti. Hotu bhaṇe mayaṃ bhagavantaṃ payirupāsissāmāti.
     {731.1}   Athakho   rājā   pasenadi  kosalo  uyyānaṃ  gantvā
yena   bhagavā   tenupasaṅkami   .   tena   kho  pana  samayena  aññataro
upāsako   bhagavantaṃ   payirupāsanto   nisinno   hoti   .  addasā  kho
rājā   pasenadi   kosalo   taṃ   upāsakaṃ  bhagavantaṃ  payirupāsantaṃ  nisinnaṃ
disvāna   bhīto   aṭṭhāsi   .   athakho   rañño   pasenadissa  kosalassa
etadahosi  nārahatāyaṃ  puriso  pāpo  hotuṃ  yathā bhagavantaṃ payirupāsatīti.
Yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi  .  athakho  so  upāsako  bhagavato  gāravena  rājānaṃ
pasenadiṃ   kosalaṃ   neva   abhivādesi  na  paccuṭṭhāsi  .  athakho  rājā
Pasenadi   kosalo   anattamano  ahosi  kathaṃ  hi  nāma  ayaṃ  puriso  mayi
āgate   neva   abhivādessati   na   paccuṭṭhessatīti  .  athakho  bhagavā
rājānaṃ    pasenadiṃ    kosalaṃ   anattamanaṃ   viditvā   rājānaṃ   pasenadiṃ
kosalaṃ    etadavoca    eso   kho   mahārāja   upāsako   bahussuto
āgatāgamo    kāmesu   vītarāgoti   .   athakho   rañño   pasenadissa
kosalassa   etadahosi   nārahatāyaṃ   upāsako   orako  hotuṃ  bhagavāpi
imassa    vaṇṇaṃ    bhaṇatīti   .   taṃ   upāsakaṃ   etadavoca   vadeyyāsi
upāsaka   yena  atthoti  .  suṭṭhu  devāti  .  athakho  bhagavā  rājānaṃ
pasenadiṃ   kosalaṃ   dhammiyā   kathāya  sandassesi  samādapesi  samuttejesi
sampahaṃsesi   .   athakho   rājā   pasenadi   kosalo  bhagavatā  dhammiyā
kathāya      sandassito      samādapito     samuttejito     sampahaṃsito
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
     [732]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
uparipāsādavaragato  hoti  .  addasā  kho  rājā  pasenadi  kosalo  taṃ
upāsakaṃ   rathiyāya   1-   chattapāṇiṃ   gacchantaṃ  disvāna  pakkosāpetvā
etadavoca   tvaṃ   kira   upāsaka  bahussuto  āgatāgamo  sādhu  upāsaka
amhākaṃ   itthāgāraṃ   dhammaṃ   vācehīti   .  yamahaṃ  2-  deva  jānāmi
ayyānaṃ     vāhasā    ayyā    va    devassa    itthāgāraṃ    dhammaṃ
vācessantīti    .   athakho   rājā   pasenadi   kosalo   saccaṃ   kho
upāsako   āhāti   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Ma. rathikāya .  2 Sī. yampāhaṃ.
Abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
pasenadi   kosalo   bhagavantaṃ   etadavoca   sādhu   bhante  bhagavā  ekaṃ
bhikkhuṃ   āṇāpetu   yo   amhākaṃ   itthāgāraṃ   dhammaṃ  vācessatīti .
Athakho   bhagavā   rājānaṃ   pasenadiṃ  kosalaṃ  dhammiyā  kathāya  sandassesi
samādapesi    samuttejesi   sampahaṃsesi   .   athakho   rājā   pasenadi
kosalo   bhagavatā   dhammiyā  kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi    .    athakho    bhagavā    āyasmantaṃ   ānandaṃ   āmantesi
tenahānanda  rañño  itthāgāraṃ  dhammaṃ  vācehīti  .  evaṃ  bhanteti  kho
āyasmā   ānando   bhagavato   paṭissuṇitvā   kālena  kālaṃ  pavisitvā
rañño   itthāgāraṃ   dhammaṃ   vācesi   .   athakho  āyasmā  ānando
pubbaṇhasamayaṃ      nivāsetvā     pattacīvaramādāya     yena     rañño
pasenadissa kosalassa nivesanaṃ tenupasaṅkami.
     {732.1}  Tena  kho  pana samayena rājā pasenadi kosalo mallikāya
deviyā  saddhiṃ  sayanagato  hoti  .  addasā  kho mallikā devī āyasmantaṃ
ānandaṃ   dūrato  va  āgacchantaṃ  disvāna  sahasā  vuṭṭhāsi  .  pītakamaṭṭhaṃ
dussaṃ  pabhassittha  .  athakho  āyasmā  ānando  tato  va  paṭinivattitvā
ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
ānando   pubbe   appaṭisaṃvidito   rañño  antepuraṃ  pavisissatīti  .pe.
Saccaṃ   kira   tvaṃ   ānanda   pubbe   appaṭisaṃvidito   rañño  antepuraṃ
pavisasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tvaṃ    ānanda   pubbe   appaṭisaṃvidito   rañño   antepuraṃ   pavisissasi
netaṃ    ānanda    appasannānaṃ    vā    pasādāya    pasannānaṃ   vā
bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.
     [733]  Dasayime  1-  bhikkhave  ādīnavā  rājantepurappavesane.
Katame dasa.
     {733.1}  Idha  bhikkhave rājā mahesiyā saddhiṃ sayanagato 2- hoti.
Tattha  bhikkhu  pavisati  .  mahesī  vā  bhikkhuṃ  disvā  sitaṃ  pātukaroti bhikkhu
vā  mahesiṃ  disvā  sitaṃ  pātukaroti  .  tattha  rañño  evaṃ hoti addhā
imesaṃ   kataṃ   vā  karissanti  vāti  .  ayaṃ  bhikkhave  paṭhamo  ādīnavo
rājantepurappavesane.
     {733.2}   Puna   caparaṃ   bhikkhave   rājā  bahukicco  bahukaraṇīyo
aññataraṃ  itthiṃ  gantvā  nassarati  .  sā  tena  gabbhaṃ  gaṇhāti  3- .
Tattha   rañño  evaṃ  hoti  na  kho  idha  añño  koci  pavisati  aññatra
pabbajitena   siyā   nu   kho   pabbajitassa   kammanti   .  ayaṃ  bhikkhave
dutiyo ādīnavo  rājantepurappavesane.
     {733.3}   Puna   caparaṃ   bhikkhave   rañño   antepure  aññataraṃ
ratanaṃ   nassati   .   tattha   rañño   evaṃ  hoti  na  kho  idha  añño
koci    pavisati    aññatra   pabbajitena   siyā   nu   kho   pabbajitassa
kammanti. Ayaṃ bhikkhave tatiyo ādīnavo rājantepurappavesane.
@Footnote: 1 Ma. Yu. dasime .  2 Ma. Yu. nisinno .  3 Ma. Yu. gaṇhi.
     {733.4}   Puna   caparaṃ   bhikkhave  rañño  antepure  abbhantarā
guyhamantā   bahiddhā   sambhedaṃ  gacchanti  .  tattha  rañño  evaṃ  hoti
na  kho  idha  añño  koci  pavisati  aññatra  pabbajitena  siyā  nu  kho
pabbajitassa    kammanti    .    ayaṃ    bhikkhave    catuttho   ādīnavo
rājantepurappavesane.
     {733.5}  Puna  caparaṃ  bhikkhave  rañño  antepure putto vā pitaraṃ
pattheti  pitā  vā  puttaṃ  pattheti  .  tesaṃ evaṃ hoti na kho idha añño
koci  pavisati  aññatra  pabbajitena  siyā  nu  kho  pabbajitassa  kammanti.
Ayaṃ bhikkhave pañcamo ādīnavo rājantepurappavesane.
     {733.6}  Puna  caparaṃ  bhikkhave  rājā nīcaṭṭhāniyaṃ ucce ṭhāne 1-
ṭhapeti  .  yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena
saṃsaṭṭho   siyā   nu  kho  pabbajitassa  kammanti  .  ayaṃ  bhikkhave  chaṭṭho
ādīnavo rājantepurappavesane.
     {733.7}  Puna  caparaṃ  bhikkhave  rājā uccaṭṭhāniyaṃ nīce ṭhāne 2-
ṭhapeti  .  yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho  pabbajitena
saṃsaṭṭho   siyā  nu  kho  pabbajitassa  kammanti  .  ayaṃ  bhikkhave  sattamo
ādīnavo rājantepurappavesane.
     {733.8}  Puna  caparaṃ  bhikkhave  rājā  akāle senaṃ uyyojeti.
Yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti  rājā  kho pabbajitena saṃsaṭṭho siyā
nu   kho   pabbajitassa   kammanti   .   ayaṃ  bhikkhave  aṭṭhamo  ādīnavo
rājantepurappavesane.
@Footnote: 1 Ma. Yu. uccaṭṭhāne .  2 Yu. nīcaṭṭhāne.
     {733.9}  Puna  caparaṃ  bhikkhave  rājā  kāle  senaṃ uyyojetvā
antarāmaggato   nivattāpeti   .   yesantaṃ  amanāpaṃ  tesaṃ  evaṃ  hoti
rājā  kho  pabbajitena  saṃsaṭṭho  siyā  nu  kho  pabbajitassa  kammanti .
Ayaṃ bhikkhave navamo ādīnavo rājantepurappavesane.
     {733.10}  Puna  caparaṃ  bhikkhave  [1]-  rājantepuraṃ  hatthisammaddaṃ
assasammaddaṃ    rathasammaddaṃ    rajaniyāni   2-   rūpasaddagandharasaphoṭṭhabbāni
yāni  na  pabbajitassa  sāruppāni  .  ayaṃ  kho  bhikkhave  dasamo ādīnavo
rājantepurappavesane    .    ime    kho   bhikkhave   dasa   ādīnavā
rājantepurappavesaneti.
     [734]   Athakho   bhagavā   āyasmantaṃ   ānandaṃ  anekapariyāyena
vigarahitvā   dubbharatāya   dupposatāya   .pe.   evañca   pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {734.1}  yo  pana  bhikkhu  rañño  khattiyassa  muddhābhisittassa  3-
anikkhantarājake   aniggataratanake   4-   pubbe   appaṭisaṃvidito  indakhīlaṃ
atikkāmeyya pācittiyanti.
     [735]   Yo   panāti   yo   yādiso   .pe.   bhikkhūti  .pe.
Ayaṃ   imasmiṃ   atthe   adhippeto   bhikkhūti   .  khattiyo  nāma  ubhato
sujāto   hoti   mātito   ca  pitito  ca  saṃsuddhagahaṇiko  yāva  sattamā
pitāmahayugā    akkhitto   anupakuṭṭho   jātivādena   .   muddhābhisitto
@Footnote: 1 Ma. Yu. rañño .  2 Ma. rajjanīyāni .  3 muddhāvasittassātipi pāṭho. so
@pana padabhājanena na sameti .  4 anībhataratanaketipi pāṭho. sopi tena na sameti.
Nāma   khattiyābhisekena   abhisitto   hoti  .  anikkhantarājaketi  rājā
sayanīgharā   1-  anikkhanto  hoti  .  aniggataratanaketi  mahesī  sayanīgharā
anikkhantā  hoti  ubho  vā  anikkhantā  honti . Pubbe appaṭisaṃviditoti
pubbe   animantito   2-   .   indakhīlo   nāma  sayanīgharassa  ummāro
vuccati   .   sayanīgharaṃ  nāma  yattha  katthaci  rañño  sayanaṃ  paññattaṃ  hoti
antamaso     sāṇipākāraparikkhittaṃpi    .    indakhīlaṃ    atikkāmeyyāti
paṭhamaṃ   pādaṃ   ummāraṃ  atikkāmeti  āpatti  dukkaṭassa  .  dutiyaṃ  pādaṃ
atikkāmeti āpatti pācittiyassa.
     [736]   Appaṭisaṃvidite   appaṭisaṃviditasaññī   indakhīlaṃ   atikkāmeti
āpatti   pācittiyassa  .  appaṭisaṃvidite  vematiko  indakhīlaṃ  atikkāmeti
āpatti    pācittiyassa    .    appaṭisaṃvidite   paṭisaṃviditasaññī   indakhīlaṃ
atikkāmeti   āpatti   pācittiyassa   .   paṭisaṃvidite   appaṭisaṃviditasaññī
āpatti   dukkaṭassa   .   paṭisaṃvidite   vematiko  āpatti  dukkaṭassa .
Paṭisaṃvidite paṭisaṃviditasaññī anāpatti.
     [737]  Anāpatti  paṭisaṃvidite  na  khattiyo hoti na khattiyābhisekena
abhisitto   hoti   rājā   sayanīgharā  nikkhanto  hoti  mahesī  sayanīgharā
nikkhantā  hoti  ubho  vā  sayanīgharā  3-  nikkhantā  honti na sayanīghare
ummattakassa ādikammikassāti.
                   Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                           --------
@Footnote: 1 Ma. sayanigharā. evamuparipi .  2 Ma. anāmantetvā .  3 Ma. ayaṃ pāṭho natthi.



             The Pali Tipitaka in Roman Character Volume 2 page 481-487. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=731&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=731&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=731&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=731&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=731              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :