ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [732]   Tena   kho   pana   samayena   rājā  pasenadi  kosalo
uparipāsādavaragato  hoti  .  addasā  kho  rājā  pasenadi  kosalo  taṃ
upāsakaṃ   rathiyāya   1-   chattapāṇiṃ   gacchantaṃ  disvāna  pakkosāpetvā
etadavoca   tvaṃ   kira   upāsaka  bahussuto  āgatāgamo  sādhu  upāsaka
amhākaṃ   itthāgāraṃ   dhammaṃ   vācehīti   .  yamahaṃ  2-  deva  jānāmi
ayyānaṃ     vāhasā    ayyā    va    devassa    itthāgāraṃ    dhammaṃ
vācessantīti    .   athakho   rājā   pasenadi   kosalo   saccaṃ   kho
upāsako   āhāti   yena   bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Ma. rathikāya .  2 Sī. yampāhaṃ.
Abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  rājā
pasenadi   kosalo   bhagavantaṃ   etadavoca   sādhu   bhante  bhagavā  ekaṃ
bhikkhuṃ   āṇāpetu   yo   amhākaṃ   itthāgāraṃ   dhammaṃ  vācessatīti .
Athakho   bhagavā   rājānaṃ   pasenadiṃ  kosalaṃ  dhammiyā  kathāya  sandassesi
samādapesi    samuttejesi   sampahaṃsesi   .   athakho   rājā   pasenadi
kosalo   bhagavatā   dhammiyā  kathāya  sandassito  samādapito  samuttejito
sampahaṃsito    uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā
pakkāmi    .    athakho    bhagavā    āyasmantaṃ   ānandaṃ   āmantesi
tenahānanda  rañño  itthāgāraṃ  dhammaṃ  vācehīti  .  evaṃ  bhanteti  kho
āyasmā   ānando   bhagavato   paṭissuṇitvā   kālena  kālaṃ  pavisitvā
rañño   itthāgāraṃ   dhammaṃ   vācesi   .   athakho  āyasmā  ānando
pubbaṇhasamayaṃ      nivāsetvā     pattacīvaramādāya     yena     rañño
pasenadissa kosalassa nivesanaṃ tenupasaṅkami.
     {732.1}  Tena  kho  pana samayena rājā pasenadi kosalo mallikāya
deviyā  saddhiṃ  sayanagato  hoti  .  addasā  kho mallikā devī āyasmantaṃ
ānandaṃ   dūrato  va  āgacchantaṃ  disvāna  sahasā  vuṭṭhāsi  .  pītakamaṭṭhaṃ
dussaṃ  pabhassittha  .  athakho  āyasmā  ānando  tato  va  paṭinivattitvā
ārāmaṃ  gantvā  bhikkhūnaṃ  etamatthaṃ  ārocesi . Ye te bhikkhū appicchā
.pe.   te   ujjhāyanti   khīyanti  vipācenti  kathaṃ  hi  nāma  āyasmā
ānando   pubbe   appaṭisaṃvidito   rañño  antepuraṃ  pavisissatīti  .pe.
Saccaṃ   kira   tvaṃ   ānanda   pubbe   appaṭisaṃvidito   rañño  antepuraṃ
pavisasīti   .   saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma
tvaṃ    ānanda   pubbe   appaṭisaṃvidito   rañño   antepuraṃ   pavisissasi
netaṃ    ānanda    appasannānaṃ    vā    pasādāya    pasannānaṃ   vā
bhiyyobhāvāya .pe. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi.



             The Pali Tipitaka in Roman Character Volume 2 page 482-484. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=732&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=732&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=732&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=732&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=732              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10132              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10132              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :