ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                   Kosiyavaggassa paṭhamasikkhāpadaṃ
     [74]  Tena  samayena  buddho  bhagavā  āḷaviyaṃ  viharati  aggāḷave
cetiye   .   tena  kho  pana  samayena  chabbaggiyā  bhikkhū  kosiyakārake
upasaṅkamitvā   evaṃ   vadenti   1-   bahū  āvuso  kosakārake  pacatha
amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ   santhataṃ  kātunti .
Te    ujjhāyanti    khīyanti    vipācenti    kathaṃ   hi   nāma   samaṇā
sakyaputtiyā    amhe   upasaṅkamitvā   evaṃ   vakkhanti   bahū   āvuso
kosakārake   pacatha   amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ
santhataṃ   kātunti   amhākaṃpi   alābhā   amhākaṃpi   dulladdhaṃ   ye  mayaṃ
ājīvassa   hetu   puttadārassa   kāraṇā  bahū  khuddake  pāṇe  saṅghātaṃ
āpādemāti.
     {74.1}   Assosuṃ   kho   bhikkhū   tesaṃ  ujjhāyantānaṃ  khīyantānaṃ
vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te  ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  kosiyakārake
upasaṅkamitvā    evaṃ    vakkhanti   bahū   āvuso   kosakārake   pacatha
amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ   santhataṃ  kātunti .
Athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ  .  saccaṃ  kira  tumhe
bhikkhave   kosiyakārake   upasaṅkamitvā   evaṃ   vadetha   bahū   āvuso
kosakārake   pacatha   amhākaṃpi   dassatha   mayaṃpi   icchāma   kosiyamissakaṃ
@Footnote: 1 Ma. vadanti.
Santhataṃ   kātunti  .  saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   tumhe   moghapurisā   kosiyakārake   upasaṅkamitvā  evaṃ  vakkhatha
bahū   āvuso   kosakārake   pacatha   amhākaṃpi   dassatha  mayaṃpi  icchāma
kosiyamissakaṃ   santhataṃ   kātunti   netaṃ   moghapurisā   appasannānaṃ   vā
pasādāya   pasannānaṃ   vā  bhiyyobhāvāya  .pe.  evañca  pana  bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
     {74.2}  yo  pana  bhikkhu  kosiyamissakaṃ santhataṃ kārāpeyya nissaggiyaṃ
pācittiyanti.
     [75]  Yo  panāti  yo  yādiso  .pe.  bhikkhūti .pe. Ayaṃ imasmiṃ
atthe   adhippeto   bhikkhūti   .   santhataṃ  nāma  santharitvā  kataṃ  hoti
avāyimaṃ   .   kārāpeyyāti   ekenapi   kosiyaṃsunā  missitvā  karoti
vā   kārāpeti   vā   payoge   dukkaṭaṃ   paṭilābhena  nissaggiyaṃ  hoti
nissajjitabbaṃ   saṅghassa   vā   gaṇassa   vā  puggalassa  vā  .  evañca
pana   bhikkhave   nissajjitabbaṃ   .pe.   idaṃ   me   bhante  kosiyamissakaṃ
santhataṃ   kārāpitaṃ   nissaggiyaṃ   imāhaṃ   saṅghassa   nissajjāmīti   .pe.
Dadeyyāti .pe. Dadeyyunti .pe. Āyasmato dammīti.
     [76]    Attanā   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   attanā   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .   parehi   vippakataṃ   attanā   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ    .    parehi   vippakataṃ   parehi   pariyosāpeti   nissaggiyaṃ
pācittiyaṃ   .   aññassatthāya   karoti   vā   kārāpeti  vā  āpatti
Dukkaṭassa    .    aññena    kataṃ    paṭilabhitvā    paribhuñjati   āpatti
dukkaṭassa.
     [77]   Anāpatti   vitānaṃ   vā   bhummattharaṇaṃ   vā  sāṇipākāraṃ
vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti.
                    Paṭhamasikkhāpadaṃ niṭṭhitaṃ.
                        -------



             The Pali Tipitaka in Roman Character Volume 2 page 63-65. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=74&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=74&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=74&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=74&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=74              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4566              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4566              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :