ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                       Tatiyasikkhāpadaṃ
     [744]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  chabbaggiyā
bhikkhū  vikāle  gāmaṃ  pavisitvā  sabhāyaṃ  nisīditvā  anekavihitaṃ tiracchānakathaṃ
kathenti   seyyathīdaṃ   rājakathaṃ   corakathaṃ   mahāmattakathaṃ  senākathaṃ  bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sayanakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ   yānakathaṃ  gāmakathaṃ  nigamakathaṃ  nagarakathaṃ  janapadakathaṃ  itthīkathaṃ  [1]-
surākathaṃ   visikhākathaṃ   kumbhaṭṭhānakathaṃ  pubbapetakathaṃ  nānattakathaṃ  lokakkhāyikaṃ
samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ  hi  nāma  samaṇā  sakyaputtiyā  vikāle  gāmaṃ
pavisitvā    sabhāyaṃ    nisīditvā   anekavihitaṃ   tiracchānakathaṃ   kathessanti
seyyathīdaṃ    rājakathaṃ    corakathaṃ    mahāmattakathaṃ    senākathaṃ     bhayakathaṃ
yuddhakathaṃ    annakathaṃ   pānakathaṃ   vatthakathaṃ   sanayakathaṃ   mālākathaṃ   gandhakathaṃ
ñātikathaṃ    yānakathaṃ   gāmakathaṃ   nigamakathaṃ   nagarakathaṃ   janapadakathaṃ   itthīkathaṃ
surākathaṃ     visikhākathaṃ     kumbhaṭṭhānakathaṃ     pubbapetakathaṃ     nānattakathaṃ
lokakkhāyikaṃ    samuddakkhāyikaṃ    itibhavābhavakathaṃ    iti   vā   seyyathāpi
gihī kāmabhoginoti.
     {744.1}   Assosuṃ   kho   bhikkhū  tesaṃ  manussānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   ye   te  bhikkhū  appicchā  .pe.  te
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi   nāma   chabbaggiyā   bhikkhū
@Footnote: 1 Ma. Yu. purisakathaṃ. evamīdisesu ṭhānesu.
Vikāle   gāmaṃ   pavisitvā   sabhāyaṃ   nisīditvā  anekavihitaṃ  tiracchānakathaṃ
kathessati    seyyathīdaṃ    rājakathaṃ   .pe.   itibhavābhavakathaṃ   iti   vāti
.pe.   saccaṃ   kira   tumhe  bhikkhave  vikāle  gāmaṃ  pavisitvā  sabhāyaṃ
nisīditvā    anekavihitaṃ    tiracchānakathaṃ    kathetha    seyyathīdaṃ   rājakathaṃ
.pe.   itibhavābhavakathaṃ  iti  vāti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   tumhe  moghapurisā  vikāle  gāmaṃ  pavisitvā
sabhāyaṃ    nisīditvā    anekavihitaṃ    tiracchānakathaṃ   kathessatha   seyyathīdaṃ
rājakathaṃ   .pe.  itibhavābhavakathaṃ  iti  vā  netaṃ  moghapurisā  appasannānaṃ
vā    pasādāya    pasannānaṃ    vā   bhiyyobhāvāya   .pe.   evañca
pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {744.2} yo pana bhikkhu vikāle gāmaṃ paviseyya pācittiyanti.
     {744.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 493-494. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=744&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=744&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=744&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=744              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10207              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10207              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :