ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [755]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  āyasmā
upanando    sakyaputto   ucce   mañce   sayati   .   athakho   bhagavā
sambahulehi   bhikkhūhi   saddhiṃ   senāsanacārikaṃ   āhiṇḍanto  yenāyasmato
upanandassa    sakyaputtassa   vihāro   tenupasaṅkami   .   addasā   kho
āyasmā    upanando   sakyaputto   bhagavantaṃ   dūrato   va   āgacchantaṃ
disvāna   bhagavantaṃ   etadavoca   āgacchatu   me   bhante  bhagavā  sayanaṃ
passatūti   .   athakho  bhagavā  tato  va  paṭinivattitvā  bhikkhū  āmantesi
āsayato  bhikkhave  moghapuriso  veditabboti  .  athakho  bhagavā āyasmantaṃ
upanandaṃ   sakyaputtaṃ   anekapariyāyena   vigarahitvā   dubbharatāya   .pe.
Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {755.1}  navaṃ  pana  bhikkhunā  mañcaṃ  vā  pīṭhaṃ  vā  kārayamānena
aṭṭhaṅgulapādakaṃ     kāretabbaṃ     sugataṅgulena    aññatra    heṭṭhimāya
aṭaniyā taṃ atikkāmayato chedanakaṃ pācittiyanti.
     [756]   Navaṃ   nāma   karaṇaṃ  upādāya  vuccati  .  mañco  nāma
cattāro  mañcā  masārako bundikābaddho kuḷirapādako 1- āhaccapādako.
Pīṭhaṃ   nāma   cattāri   pīṭhāni   masārakaṃ   bundikābaddhaṃ  kuḷirapādakaṃ  1-
āhaccapādakaṃ  .  kārayamānenāti  karonto  vā  kārāpento  vā .
@Footnote: 1 Ma. kuḷīra.... evamuparipi.

--------------------------------------------------------------------------------------------- page501.

Aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyāti ṭhapetvā heṭṭhimaṃ aṭaniyaṃ 1- . Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [757] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa . aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. [758] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati ummattakassa ādikammikassāti. Pañcamasikkhāpadaṃ niṭṭhitaṃ. -------- @Footnote: 1 Ma. aṭaniṃ.

--------------------------------------------------------------------------------------------- page502.

Chaṭṭhasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 500-502. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=755&items=4&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=755&items=4&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=755&items=4&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=755&items=4&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=755              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10239              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10239              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :