ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [763]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhagavatā
bhikkhūnaṃ    nisīdanaṃ   anuññātaṃ   hoti   .   chabbaggiyā   bhikkhū   bhagavatā
nisīdanaṃ    anuññātanti   appamāṇikāni   nisīdanāni   dhārenti   mañcassapi
pīṭhassapi   puratopi  pacchatopi  olambenti  .  ye  te  bhikkhū  appicchā
.pe.   te   ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi  nāma  chabbaggiyā
bhikkhū   appamāṇikāni  nisīdanāni  dhāressantīti  .pe.  saccaṃ  kira  tumhe
bhikkhave   appamāṇikāni   nisīdanāni   dhārethāti   .  saccaṃ  bhagavāti .
Vigarahi   buddho  bhagavā  kathaṃ  hi  nāma  tumhe  moghapurisā  appamāṇikāni
nisīdanāni   dhāressatha   netaṃ   moghapurisā   appasannānaṃ  vā  pasādāya
pasannānaṃ   vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave  imaṃ
sikkhāpadaṃ uddiseyyātha
     {763.1}    nisīdanaṃ    pana    bhikkhunā   kārayamānena   pamāṇikaṃ
kāretabbaṃ   .   tatridaṃ   pamāṇaṃ  dīghaso  dve  vidatthiyo  sugatavidatthiyā
tiriyaṃ diyaḍḍhaṃ. Taṃ atikkāmayato chedanakaṃ pācittiyanti.
     {763.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [764]  Tena  kho  pana samayena āyasmā udāyi mahākāyo hoti.
So   bhagavato   purato   nisīdanaṃ   paññāpetvā   samantato  samañchamāno
nisīdati    .    athakho    bhagavā    āyasmantaṃ    udāyiṃ    etadavoca

--------------------------------------------------------------------------------------------- page505.

Kissa tvaṃ udāyi nisīdanaṃ paññāpetvā samantato samañchasi seyyathāpi purāṇasikoṭṭhoti . tathā hi pana bhante bhagavatā bhikkhūnaṃ atikhuddakaṃ nisīdanaṃ anuññātanti . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave nisīdanassa dasā 1- vidatthiṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {764.1} nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ. Tatrīdaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyanti. [765] Nisīdanaṃ nāma sadasaṃ vuccati . kārayamānenāti karonto vā kārāpento vā . pamāṇikaṃ kāretabbaṃ . tatridaṃ pamāṇaṃ dīghaso dve vidatthiyo sugatavidatthiyā tiriyaṃ diyaḍḍhaṃ dasā vidatthi . Taṃ atikkāmetvā karoti vā kārāpeti vā payoge dukkaṭaṃ paṭilābhena chinditvā pācittiyaṃ desetabbaṃ. [766] Attanā vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . attanā vippakataṃ parehi pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ attanā pariyosāpeti āpatti pācittiyassa . parehi vippakataṃ parehi pariyosāpeti āpatti pācittiyassa. {766.1} Aññassatthāya karoti vā kārāpeti vā āpatti dukkaṭassa. Aññena kataṃ paṭilabhitvā paribhuñjati āpatti dukkaṭassa. @Footnote: 1 Ma. dasaṃ.

--------------------------------------------------------------------------------------------- page506.

[767] Anāpatti pamāṇikaṃ karoti ūnakaṃ karoti aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjati vitānaṃ vā bhummattharaṇaṃ vā sāṇipākāraṃ vā bhisiṃ vā bimbohanaṃ vā karoti ummattakassa ādikammikassāti sattamasikkhāpadaṃ niṭṭhitaṃ. ---------

--------------------------------------------------------------------------------------------- page507.

Aṭṭhamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 504-507. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=763&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=763&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=763&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=763&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=763              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10249              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10249              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :