ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [78]  Tena  samayena  buddho  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana   samayena   chabbaggiyā   bhikkhū
suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ  kārāpenti  .  manussā vihāracārikaṃ
āhiṇḍantā    passitvā    ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi
nāma    ime    samaṇā    sakyaputtiyā    suddhakāḷakānaṃ   eḷakalomānaṃ
santhataṃ   kārāpessanti   seyyathāpi   gihī   kāmabhoginoti   .  assosuṃ
kho   bhikkhū   tesaṃ  manussānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Ye   te   bhikkhū  appicchā  .pe.  te  ujjhāyanti  khīyanti  vipācenti
kathaṃ   hi   nāma   chabbaggiyā  bhikkhū  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpessantīti  .  athakho  te  bhikkhū  bhagavato  etamatthaṃ  ārocesuṃ.
Saccaṃ    kira   tumhe   bhikkhave   suddhakāḷakānaṃ   eḷakalomānaṃ   santhataṃ
kārāpethāti   .   saccaṃ   bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi
nāma    tumhe    moghapurisā    suddhakāḷakānaṃ    eḷakalomānaṃ   santhataṃ
kārāpessatha   netaṃ   moghapurisā  appasannānaṃ  vā  pasādāya  pasannānaṃ
vā   bhiyyobhāvāya   .pe.   evañca   pana   bhikkhave   imaṃ  sikkhāpadaṃ
uddiseyyātha
     {78.1}   yo   pana   bhikkhu  suddhakāḷakānaṃ  eḷakalomānaṃ  santhataṃ
kārāpeyya nissaggiyaṃ pācittiyanti.



             The Pali Tipitaka in Roman Character Volume 2 page 66. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=78&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=78&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=78&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=78&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=78              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4575              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4575              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :