ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
                      Catutthasikkhāpadaṃ
     [794]  Tena  samayena  buddho  bhagavā  sakkesu viharati kapilavatthusmiṃ
nigrodhārāme   .   tena   kho  pana  samayena  sākiyadāsakā  avaruddhā
honti  .  sākiyānayo  icchanti  āraññakesu  senāsanesu  bhattaṃ kātuṃ.
Assosuṃ   kho  sākiyadāsakā  sākiyāniyo  kira  āraññakesu  senāsanesu
bhattaṃ   kattukāmāti   .   te  magge  pariyuṭṭhiṃsu  .  sākiyāniyo  paṇītaṃ
khādanīyaṃ  bhojanīyaṃ  ādāya  āraññakaṃ  senāsanaṃ  agamaṃsu  .  sākiyadāsakā
nikkhamitvā  sākiyāniyo  acchindiṃsu  ca  dūsesuñca  .  sākiyā  nikkhamitvā
te   core   sabhaṇḍe   1-   gahetvā  ujjhāyanti  khīyanti  vipācenti
kathaṃ  hi  nāma  bhaddantā  ārāme  core  paṭivasante nārocessantīti.
Assosuṃ  kho  bhikkhū  sākiyānaṃ  ujjhāyantānaṃ  khīyantānaṃ  vipācentānaṃ .
Athakho   te   bhikkhū   bhagavato  etamatthaṃ  ārocesuṃ  .  athakho  bhagavā
etasmiṃ  nidāne  etasmiṃ  pakaraṇe  dhammiṃ  kathaṃ  katvā  bhikkhū  āmantesi
tenahi   bhikkhave   bhikkhūnaṃ   sikkhāpadaṃ   paññāpessāmi   dasa   atthavase
paṭicca     saṅghasuṭṭhutāya     .pe.    saddhammaṭṭhitiyā    vinayānuggahāya
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
     {794.1}     yāni     kho     pana     tāni     āraññakāni
senāsanāni      sāsaṅkasammatāni      sappaṭibhayāni      yo      pana
bhikkhu   tathārūpesu   senāsanesu   viharanto   2-   pubbe  appaṭisaṃviditaṃ
@Footnote: 1 Ma. Yu. saha bhaṇḍena .  2 Ma. Yu. ayaṃ pāṭho na hoti. evamuparipi.
Khādanīyaṃ    vā   bhojanīyaṃ   vā   ajjhārāme   sahatthā   paṭiggahetvā
khādeyya   vā   bhuñjeyya   vā  paṭidesetabbaṃ  tena  bhikkhunā  gārayhaṃ
āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
     {794.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.



             The Pali Tipitaka in Roman Character Volume 2 page 526-527. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=794&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=794&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=794&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=794&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=794              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10338              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10338              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :