[793] Anāpatti nimantitassa gilānassa nimantitassa vā
gilānassa vā sesakaṃ bhuñjati aññesaṃ bhikkhā tattha paññattā
hoti gharato nīharitvā denti niccabhatte salākabhatte pakkhike
uposathike pāṭipadike yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati
paccaye paribhuñjāti deti ummattakassa ādikammikassāti.
Tatiyasikkhāpadaṃ niṭṭhitaṃ.
---------
Catutthasikkhāpadaṃ
[794] Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ
nigrodhārāme . tena kho pana samayena sākiyadāsakā avaruddhā
honti . sākiyānayo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ.
Assosuṃ kho sākiyadāsakā sākiyāniyo kira āraññakesu senāsanesu
bhattaṃ kattukāmāti . te magge pariyuṭṭhiṃsu . sākiyāniyo paṇītaṃ
khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu . sākiyadāsakā
nikkhamitvā sākiyāniyo acchindiṃsu ca dūsesuñca . sākiyā nikkhamitvā
te core sabhaṇḍe 1- gahetvā ujjhāyanti khīyanti vipācenti
kathaṃ hi nāma bhaddantā ārāme core paṭivasante nārocessantīti.
Assosuṃ kho bhikkhū sākiyānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ .
Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā
etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi
tenahi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase
paṭicca saṅghasuṭṭhutāya .pe. saddhammaṭṭhitiyā vinayānuggahāya
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{794.1} yāni kho pana tāni āraññakāni
senāsanāni sāsaṅkasammatāni sappaṭibhayāni yo pana
bhikkhu tathārūpesu senāsanesu viharanto 2- pubbe appaṭisaṃviditaṃ
@Footnote: 1 Ma. Yu. saha bhaṇḍena . 2 Ma. Yu. ayaṃ pāṭho na hoti. evamuparipi.
Khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā
khādeyya vā bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ
āvuso dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
{794.2} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[795] Tena kho pana samayena aññataro bhikkhu āraññakesu
senāsanesu gilāno hoti . manussā khādanīyaṃ bhojanīyaṃ ādāya
āraññakaṃ senāsanaṃ agamaṃsu . athakho te manussā taṃ bhikkhuṃ etadavocuṃ
bhuñjatha bhanteti . athakho so bhikkhu bhagavatā paṭikkhittaṃ āraññakesu
senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ
bhuñjitunti kukkuccāyanto na paṭiggahesi nāsakkhi piṇḍāya carituṃ
chinnabhatto ahosi . athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi.
Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi
bhikkhave gilānena bhikkhu āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ
vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ evañca pana bhikkhave
imaṃ sikkhāpadaṃ uddiseyyātha
{795.1} yāni kho pana tāni āraññakāni senāsanāni
sāsaṅkasammatāni sappaṭibhayāni yo pana bhikkhu tathārūpesu senāsanesu
viharanto pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā
ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā
bhuñjeyya vā paṭidesetabbaṃ tena bhikkhunā gārayhaṃ āvuso
Dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemīti.
[796] Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ
nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ . sāsaṅkaṃ nāma ārāme
ārāmūpacāre corānaṃ niviṭṭhokāso dissati bhuttokāso dissati
ṭhitokāso dissati nisinnokāso dissati nipannokāso dissati .
Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā
dissanti viluttā dissanti ākoṭitā dissanti . yo panāti
yo yādiso .pe. bhikkhūti .pe. ayaṃ imasmiṃ atthe adhippeto
bhikkhūti . tathārūpesu senāsanesūti evarūpesu senāsanesu .
Appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ nāma .
Ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ etaṃ appaṭisaṃviditaṃ
nāma . paṭisaṃviditaṃ nāma yo koci itthī vā puriso vā ārāmaṃ
vā 1- ārāmupacāraṃ vā 2- āgantvā āroceti itthannāmassa
bhante khādanīyaṃ vā 3- bhojanīyaṃ vā 4- āhariyissatīti . sace
sāsaṅkaṃ hoti sāsaṅkanti ācikkhitabbaṃ . sace sappaṭibhayaṃ hoti
sappaṭibhayanti ācikkhitabbaṃ . sace hotu bhante āhariyissatīti
bhaṇati corā vattabbā manussā idhūpacaranti apasakkathāti .
Yāguyā paṭisaṃvidite tassā parivāro āhariyati etaṃ paṭisaṃviditaṃ
nāma . bhattena paṭisaṃvidite tassa parivāro āhariyati etaṃ paṭisaṃviditaṃ
@Footnote: 1-2 Ma. Yu. vāsaddo natthi . 3-4 Yu. vāsaddo natthi.
Nāma . khādanīyena paṭisaṃvidite tassa parivāro āhariyati etaṃ
paṭisaṃviditaṃ nāma . kulena paṭisaṃvidite ye 1- tasmiṃ kule manussā 2-
khādanīyaṃ vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ nāma. Gāmena
paṭisaṃvidite ye 1- tasmiṃ gāme manussā 2- khādanīyaṃ vā bhojanīyaṃ vā
āharanti 3- etaṃ paṭisaṃviditaṃ nāma . pūgena paṭisaṃvidite ye 1- tasmiṃ
pūge manussā 2- khādanīyaṃ vā bhojanīyaṃ vā āharanti 3- etaṃ paṭisaṃviditaṃ
nāma . khādanīyaṃ nāma pañca bhojanāni yāmakālikaṃ sattāhakālikaṃ
yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma . bhojanīyaṃ nāma pañca
bhojanāni odano kummāso sattu maccho maṃsaṃ . ajjhārāmo
nāma parikkhittassa ārāmassa antoārāmo aparikkhittassa
upacāro . agilāno nāma sakkoti piṇḍāya carituṃ . gilāno nāma
na sakkoti piṇḍāya carituṃ . appaṭisaṃviditaṃ agilāno khādissāmi
bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre
ajjhohāre āpatti pāṭidesanīyassa.
[797] Appaṭisaṃvidite appaṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā
ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā
āpatti pāṭidesanīyassa . appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ
vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati
vā āpatti pāṭidesanīyassa . appaṭisaṃvidite paṭisaṃviditasaññī
khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā
@Footnote: 1 Ma. Yu. yo . 2 Ma. Yu. manusso . 3 Ma. Yu. āharati.
Agilāno khādati vā bhuñjati vā āpatti pāṭidesanīyassa.
{797.1} Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya
paṭiggaṇhāti āpatti dukkaṭassa . ajjhohāre ajjhohāre
āpatti dukkaṭassa . paṭisaṃvidite appaṭisaṃviditasaññī āpatti
dukkaṭassa . paṭisaṃvidite vematiko āpatti dukkaṭassa . paṭisaṃvidite
paṭisaṃviditasaññī anāpatti.
The Pali Tipitaka in Roman Character Volume 2 page 525-530.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=794&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=794&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=794&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=794&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=794
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10338
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10338
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com