ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [169]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  manoduccaritassa
iṭṭho   kanto   manāpo   vipāko   nibbatteyya   netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ   bhikkhave   vijjati   yaṃ   manoduccaritassa  aniṭṭho
akanto amanāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
                      Vaggo dutiyo.
     [170]   Aṭṭhānametaṃ    bhikkhave   anavakāso   yaṃ  kāyasucaritassa
aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjati
Ṭhānañca   kho   etaṃ  bhikkhave  vijjati  yaṃ  kāyasucaritassa  iṭṭho  kanto
manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
     [171] Aṭṭhānametaṃ bhikkhave anavakāso yaṃ vacīsucaritassa .pe.
     [172]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ   manosucaritassa
aniṭṭho   akanto   amanāpo  vipāko  nibbatteyya  netaṃ  ṭhānaṃ  vijjati
ṭhānañca   kho   etaṃ  bhikkhave  vijjati  yaṃ  manosucaritassa  iṭṭho  kanto
manāpo vipāko nibbatteyya ṭhānametaṃ vijjatīti.
     [173]   Aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  kāyaduccaritasamaṅgī
tannidānā   tappaccayā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya    netaṃ   ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave
vijjati   yaṃ   kāyaduccaritasamaṅgī   tannidānā  tappaccayā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   ṭhānametaṃ
vijjatīti.
     [174]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  vacīduccaritasamaṅgī
.pe.
     [175]   Aṭṭhānametaṃ   bhikkhave  anavakāso  yaṃ  manoduccaritasamaṅgī
tannidānā   tappaccayā   kāyassa  bhedā  parammaraṇā  sugatiṃ  saggaṃ  lokaṃ
upapajjeyya    netaṃ   ṭhānaṃ   vijjati   ṭhānañca   kho   etaṃ   bhikkhave
vijjati   yaṃ   manoduccaritasamaṅgī   tannidānā  tappaccayā  kāyassa  bhedā
parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjeyya   ṭhānametaṃ
Vijjatīti.
     [176]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  kāyasucaritasamaṅgī
tannidānā   tappaccayā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca  kho  etaṃ
bhikkhave   vijjati   yaṃ   kāyasucaritasamaṅgī  tannidānā  tappaccayā  kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya ṭhānametaṃ vijjatīti.
     [177]   Aṭṭhānametaṃ   bhikkhave   anavakāso   yaṃ  vacīsucaritasamaṅgī
.pe.
     [178]   Aṭṭhānametaṃ   bhikkhave   anavakāso  yaṃ  manosucaritasamaṅgī
tannidānā   tappaccayā   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ
vinipātaṃ   nirayaṃ   upapajjeyya   netaṃ  ṭhānaṃ  vijjati  ṭhānañca  kho  etaṃ
bhikkhave   vijjati   yaṃ   manosucaritasamaṅgī  tannidānā  tappaccayā  kāyassa
bhedā    parammaraṇā    sugatiṃ    saggaṃ   lokaṃ   upapajjeyya   ṭhānametaṃ
vijjatīti.
                    Vaggo tatiyo. 1-



             The Pali Tipitaka in Roman Character Volume 20 page 37-39. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=169&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=169&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=169&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=169&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=169              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :