ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [267]  21  Dveme  bhikkhave  bālā  katame  dve yo ca accayaṃ
accayato   na   passati   yo   ca   accayaṃ   desentassa  yathādhammaṃ  na

--------------------------------------------------------------------------------------------- page76.

Paṭiggaṇhāti ime kho bhikkhave dve bālā . dveme bhikkhave paṇḍitā katame dve yo ca accayaṃ accayato passati yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhāti ime kho bhikkhave dve paṇḍitāti. [268] 22 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve duṭṭho vā dosantaro saddho vā duggahitena ime kho bhikkhave dve tathāgataṃ abbhācikkhantīti. [269] 23 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve yo ca abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti yo ca bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti ime kho bhikkhave dve tathāgataṃ abbhācikkhanti. Dveme bhikkhave tathāgataṃ nābbhācikkhanti katame dve yo ca abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti yo ca bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. [270] 24 Dveme bhikkhave tathāgataṃ abbhācikkhanti katame dve yo ca neyyatthaṃ suttantaṃ nītattho suttantoti dīpeti yo ca nītatthaṃ suttantaṃ neyyattho suttantoti dīpeti ime kho bhikkhave dve tathāgataṃ abbhācikkhanti . dveme bhikkhave tathāgataṃ nābbhācikkhanti katame dve yo ca neyyatthaṃ suttantaṃ neyyattho suttantoti

--------------------------------------------------------------------------------------------- page77.

Dīpeti yo ca nītatthaṃ suttantaṃ nītattho suttantoti dīpeti ime kho bhikkhave dve tathāgataṃ nābbhācikkhantīti. [271] 25 Paṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā 1- . Appaṭicchannakammantassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā devā vā manussā vāti. [272] 26 Micchādiṭṭhikassa bhikkhave dvinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā nirayo vā tiracchānayoni vā 1- . sammādiṭṭhikassa bhikkhave davinnaṃ gatīnaṃ aññatarā gati pāṭikaṅkhā devā vā manussā vāti. [273] 27 Dussīlassa bhikkhave dve paṭiggahā 2- nirayo vā tiracchānayoni vā 1- . sīlavato bhikkhave dve paṭiggahā 3- devā vā manussā vāti. [274] 28 Dvāhaṃ bhikkhave atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi katame dve attano ca diṭṭhadhammasukhavihāraṃ sampassamāno pacchimañca janataṃ anukampamāno ime kho ahaṃ bhikkhave dve atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmīti. [275] 29 Dveme bhikkhave dhammā vijjābhāgiyā katame dve samatho ca vipassanā ca . samatho bhikkhave bhāvito kimatthamanubhoti 4- @Footnote: 1 Ma. Yu. vā-ti. 2-3 Ma. paṭiggāhā. 4 Ma. Yu. kamatthamanubhoti. ito paraṃ @īdisameva.

--------------------------------------------------------------------------------------------- page78.

Cittaṃ bhāviyati 1- cittaṃ bhāvitaṃ kimatthamanubhoti yo rāgo so pahīyati . vipassanā bhikkhave bhāvitā kimatthamanubhoti paññā bhāviyati paññā bhāvitā kimatthamanubhoti yā avijjā sā pahīyatīti 2-. [276] 30 Rāgupakkiliṭṭhaṃ vā bhikkhave cittaṃ na vimuccati avijjūpakkiliṭṭhā vā paññā na bhāviyati iti kho bhikkhave rāgavirāgā cetovimutti avijjāvirāgā paññāvimuttīti. Bālavaggo tatiyo.


             The Pali Tipitaka in Roman Character Volume 20 page 75-78. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=267&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=267&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=267&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=267&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=267              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=635              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=635              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :