ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                      Tatiyapaṇṇāsako
     [363]   117  Dvemā  bhikkhave  āsā  duppajahā  katamā  dve
lābhāsā ca jīvitāsā ca imā kho bhikkhave dve āsā duppajahāti.
     [364]  118  Dveme  bhikkhave  puggalā  dullabhā  lokasmiṃ katame
Dve   yo   ca   pubbakārī   yo   ca   kataññū   katavedī   ime  kho
bhikkhave dve puggalā dullabhā lokasminti.
     [365]  119  Dveme  bhikkhave  puggalā  dullabhā  lokasmiṃ katame
dve   titto   ca   tappetā   ca  ime  kho  bhikkhave  dve  puggalā
dullabhā lokasminti.
     [366]  120  Dveme  bhikkhave  puggalā  duttappayā  katame dve
yo   ca   laddhaṃ  laddhaṃ  nikkhipati  yo  ca  laddhaṃ  laddhaṃ  vissajjeti  ime
kho bhikkhave dve puggalā duttappayāti.
     [367]  121  Dveme  bhikkhave  puggalā  sutappayā  katame  dve
yo   ca  laddhaṃ  laddhaṃ  na  nikkhipati  yo  ca  laddhaṃ  laddhaṃ  na  vissajjeti
ime kho bhikkhave dve puggalā sutappayāti.
     [368]  122  Dveme  bhikkhave  paccayā rāgassa uppādāya katame
dve   subhanimittañca   ayoniso   ca   manasikāro   ime   kho  bhikkhave
dve paccayā rāgassa uppādāyāti.
     [369]  123  Dveme  bhikkhave  paccayā dosassa uppādāya katame
dve   paṭighanimittañca   ayoniso   ca   manasikāro   ime  kho  bhikkhave
dve paccayā dosassa uppādāyāti.
     [370]  124  Dveme  bhikkhave  paccayā  micchādiṭṭhiyā uppādāya
katame   dve   parato  ca  ghoso  ayoniso  ca  manasikāro  ime  kho
bhikkhave dve paccayā micchādiṭṭhiyā uppādāyāti.
     [371]  125  Dveme  bhikkhave  paccayā  sammādiṭṭhiyā uppādāya
katame   dve   parato   ca  ghoso  yoniso  ca  manasikāro  ime  kho
bhikkhave dve paccayā sammādiṭṭhiyā uppādāyāti.
     [372]  126  Dvemā  bhikkhave  āpattiyo  katamā  dve  lahukā
ca āpatti garukā ca āpatti imā kho bhikkhave dve āpattiyoti.
     [373]   127   Dvemā   bhikkhave   āpattiyo   katamā   dve
duṭṭhullā   ca   āpatti   aduṭṭhullā   ca  āpatti  imā  kho  bhikkhave
dve āpattiyoti.
     [374]  128  Dvemā  bhikkhave  āpattiyo katamā dve sāvasesā
ca   āpatti   anavasesā   ca   āpatti    imā   kho  bhikkhave  dve
āpattiyoti.
                  Āsāvaggo paṭhamo 1-.



             The Pali Tipitaka in Roman Character Volume 20 page 108-110. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=363&items=12              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=363&items=12&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=363&items=12              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=363&items=12              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=363              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1445              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1445              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :