ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [386]  140  Dvemāni bhikkhave dānāni katamāni dve āmisadānañca
dhammadānañca    imāni    kho    bhikkhave    dve   dānāni   etadaggaṃ
bhikkhave imesaṃ dvinnaṃ dānānaṃ yadidaṃ dhammadānanti.
     [387]  141  Dveme  bhikkhave  yāgā  katame  dve āmisayāgo
ca  dhammayāgo  ca  ime  kho  bhikkhave  dve  yāgā  etadaggaṃ  bhikkhave
imesaṃ dvinnaṃ yāgānaṃ yadidaṃ dhammayāgoti.
     [388]  142  Dveme  bhikkhave  cāgā  katame  dve āmisacāgo
ca  dhammacāgo  ca  ime  kho  bhikkhave  dve  cāgā  etadaggaṃ  bhikkhave
@Footnote: 1 Yu. davādasamo.

--------------------------------------------------------------------------------------------- page115.

Imesaṃ dvinnaṃ cāgānaṃ yadidaṃ dhammacāgoti. [389] 143 Dveme bhikkhave pariccāgā katame dve āmisapariccāgo ca dhammapariccāgo ca ime kho bhikkhave dve pariccāgā etadaggaṃ bhikkhave imesaṃ dvinnaṃ pariccāgānaṃ yadidaṃ dhammapariccāgoti . [390] 144 Dveme bhikkhave bhogā katame dve āmisabhogo ca dhammabhogo ca ime kho bhikkhave dve bhogā etadaggaṃ bhikkhave imesaṃ dvinnaṃ bhogānaṃ yadidaṃ dhammabhogoti. [391] 145 Dveme bhikkhave sambhogā katame dve āmisasambhogo ca dhammasambhogo ca ime kho bhikkhave dve sambhogā etadaggaṃ bhikkhave imesaṃ dvinnaṃ sambhogānaṃ yadidaṃ dhammasambhogoti. [392] 146 Dveme bhikkhave saṃvibhāgā katame dve āmisasaṃvibhāgo ca dhammasaṃvibhāgo ca ime kho bhikkhave dve saṃvibhāgā etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṃvibhāgānaṃ yadidaṃ dhammasaṃvibhāgoti. [393] 147 Dveme bhikkhave saṅgahā katame dve āmisasaṅgaho ca dhammasaṅgaho ca ime kho bhikkhave dve saṅgahā etadaggaṃ bhikkhave imesaṃ dvinnaṃ saṅgahānaṃ yadidaṃ dhammasaṅgahoti. [394] 148 Dveme bhikkhave anuggahā katame dve āmisānuggaho ca dhammānuggaho ca ime kho bhikkhave dve anuggahā etadaggaṃ bhikkhave imesaṃ dvinnaṃ anuggahānaṃ yadidaṃ dhammānuggahoti. [395] 149 Dvemā bhikkhave anukampā katamā dve

--------------------------------------------------------------------------------------------- page116.

Āmisānukampā ca dhammānukampā ca imā kho bhikkhave dve anukampā etadaggaṃ bhikkhave imāsaṃ dvinnaṃ anukampānaṃ yadidaṃ dhammānukampāti. Dānavaggo tatiyo 1-


             The Pali Tipitaka in Roman Character Volume 20 page 114-116. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=386&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=386&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=386&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=386&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=386              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=1523              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=1523              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :