ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
                    Puggalavaggo  tatiyo
     [460]   21   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  athakho  āyasmā ca saviṭṭho 1- āyasmā ca
mahākoṭṭhito    yenāyasmā   sārīputto   tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmatā     sārīputtena     saddhiṃ    sammodiṃsu    sammodanīyaṃ    kathaṃ
sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnaṃ   kho
āyasmantaṃ  saviṭṭhaṃ  2-  āyasmā  sārīputto  etadavoca tayome āvuso
saviṭṭha   puggalā   santo  saṃvijjamānā  lokasmiṃ  katame  tayo  kāyasakkhi
diṭṭhippatto   3-   saddhāvimutto   ime   kho  āvuso  tayo  puggalā
@Footnote: 1-2 Ma. samiddho-samiddhaṃ. itoparaṃ īdisameva .  3 diṭṭhappatto itipi.
Santo    saṃvijjamānā    lokasmiṃ   imesaṃ   āvuso   tiṇṇaṃ   puggalānaṃ
katamo te puggalo khamati abhikkantataro ca paṇītataro cāti.
     {460.1}  Tayome  āvuso  sārīputta  puggalā santo saṃvijjamānā
lokasmiṃ   katame   tayo   kāyasakkhi   diṭṭhippatto   saddhāvimutto  ime
kho   āvuso   tayo   puggalā   santo   saṃvijjamānā  lokasmiṃ  imesaṃ
āvuso   tiṇṇaṃ   puggalānaṃ   yvāyaṃ   puggalo   saddhāvimutto  ayaṃ  me
puggalo   khamati   imesaṃ   tiṇṇaṃ   puggalānaṃ  abhikkantataro  ca  paṇītataro
ca taṃ kissa hetu imassāvuso puggalassa saddhindriyaṃ adhimattanti.
     {460.2}   Athakho  āyasmā  sārīputto  āyasmantaṃ  mahākoṭṭhitaṃ
etadavoca   tayome   āvuso   koṭṭhita   puggalā  santo  saṃvijjamānā
lokasmiṃ   katame  tayo  kāyasakkhi  diṭṭhippatto  saddhāvimutto  ime  kho
āvuso   tayo   puggalā  santo  saṃvijjamānā  lokasmiṃ  imesaṃ  āvuso
tiṇṇaṃ    puggalānaṃ   katamo   te   puggalo   khamati   abhikkantataro   ca
paṇītataro   cāti   .   tayome   āvuso   sārīputta   puggalā  santo
saṃvijjamānā  lokasmiṃ  katame  tayo  kāyasakkhi  diṭṭhippatto  saddhāvimutto
ime  kho  āvuso  tayo  puggalā  santo  saṃvijjamānā  lokasmiṃ  imesaṃ
āvuso   tiṇṇaṃ  puggalānaṃ  yvāyaṃ  puggalo  kāyasakkhi  ayaṃ  me  puggalo
khamati  imesaṃ  tiṇṇaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro  ca  taṃ  kissa
hetu   imassāvuso   puggalassa   samādhindriyaṃ   adhimattanti   .   athakho
āyasmā   mahākoṭṭhito   āyasmantaṃ   sārīputtaṃ   etadavoca   tayome
āvuso   sārīputta  puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  tayo
Kāyasakkhi    diṭṭhippatto   saddhāvimutto   ime   kho   āvuso   tayo
puggalā    santo    saṃvijjamānā    lokasmiṃ   imesaṃ   āvuso   tiṇṇaṃ
puggalānaṃ   katamo   te   puggalo   khamati   abhikkantataro  ca  paṇītataro
cāti   .   tayome   āvuso   koṭṭhita   puggalā  santo  saṃvijjamānā
lokasmiṃ    katame    tayo    kāyasakkhi    diṭṭhippatto    saddhāvimutto
ime   kho   āvuso   tayo   puggalā   santo   saṃvijjamānā  lokasmiṃ
imesaṃ    āvuso    tiṇṇaṃ   puggalānaṃ   yvāyaṃ   puggalo   diṭṭhippatto
ayaṃ   me   puggalo   khamati   imesaṃ   tiṇṇaṃ   puggalānaṃ   abhikkantataro
ca    paṇītataro    ca    taṃ    kissa    hetu   imassāvuso   puggalassa
paññindriyaṃ adhimattanti.
     {460.3}    Athakho    āyasmā    sārīputto   āyasmantaṃ   ca
saviṭṭhaṃ   āyasmantaṃ   ca  mahākoṭṭhitaṃ  etadavoca  byākataṃ  kho  āvuso
amhehi   sabbeheva   yathāsakaṃ   paṭibhāṇaṃ   āyāmāvuso   yena  bhagavā
tenupasaṅkamissāma    upasaṅkamitvā   bhagavato   etamatthaṃ   ārocessāma
yathā  no  bhagavā  byākarissati tathā naṃ dhāressāmāti 1-. Evamāvusoti
kho   āyasmā   ca   saviṭṭho   āyasmā  ca  mahākoṭṭhito  āyasmato
sārīputtassa  paccassosuṃ  .  athakho  āyasmā  ca  sārīputto āyasmā ca
saviṭṭho   āyasmā   ca   mahākoṭṭhito   yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā    bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu   ekamantaṃ
nisinno   kho   āyasmā   sārīputto  yāvatako  ahosi  āyasmatā  ca
saviṭṭhena   āyasmatā   ca   mahākoṭṭhitena   saddhiṃ   kathāsallāpo   taṃ
@Footnote: 1 Po. jānissāmāti.
Sabbaṃ bhagavato ārocesi.
     {460.4}   Nakhvettha   sārīputta  sukaraṃ  ekaṃsena  byākātuṃ  ayaṃ
imesaṃ   tiṇṇaṃ   puggalānaṃ   abhikkantataro   ca   paṇītataro   cāti  ṭhānaṃ
hetaṃ    sārīputta    vijjati   yvāyaṃ   puggalo   saddhāvimutto   svāyaṃ
arahattāya   paṭipanno   yvāyaṃ   puggalo   kāyasakkhi  svāyaṃ  sakadāgāmī
vā   anāgāmī  vā  yocāyaṃ  puggalo  diṭṭhippatto  sopassa  sakadāgāmī
vā  anāgāmī  vā  .  nakhvettha  sārīputta  sukaraṃ ekaṃsena byākātuṃ ayaṃ
imesaṃ   tiṇṇaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro  cāti  ṭhānaṃ  hetaṃ
sārīputta    vijjati   yvāyaṃ   puggalo   kāyasakkhi   svāyaṃ   arahattāya
paṭipanno   yvāyaṃ   puggalo   saddhāvimutto   svāyaṃ   sakadāgāmī   vā
anāgāmī   vā   yocāyaṃ   puggalo   diṭṭhippatto   sopassa  sakadāgāmī
vā   anāgāmī  vā  .  nakhvettha  sārīputta  sukaraṃ  ekaṃsena  byākātuṃ
ayaṃ   imesaṃ   tiṇṇaṃ   puggalānaṃ   abhikkantataro   ca   paṇītataro   cāti
ṭhānaṃ   hetaṃ   sārīputta   vijjati   yvāyaṃ  puggalo  diṭṭhippatto  svāyaṃ
arahattāya   paṭipanno  yvāyaṃ  puggalo  saddhāvimutto  svāyaṃ  sakadāgāmī
vā   anāgāmī   vā   yocāyaṃ  puggalo  kāyasakkhi  sopassa  sakadāgāmī
vā   anāgāmī  vā  .  nakhvettha  sārīputta  sukaraṃ  ekaṃsena  byākātuṃ
ayaṃ imesaṃ tiṇṇaṃ puggalānaṃ abhikkantataro ca paṇītataro cāti.
     [461]  22  Tayome  bhikkhave  gilānā santo saṃvijjamānā lokasmiṃ
katame  tayo  idha  bhikkhave  ekacco  gilāno  labhanto  vā  sappāyāni
bhojanāni  alabhanto  vā  sappāyāni  bhojanāni  labhanto  vā  sappāyāni
Bhesajjāni    alabhanto   vā   sappāyāni   bhesajjāni   labhanto   vā
paṭirūpaṃ   upaṭṭhākaṃ   alabhanto   vā   paṭirūpaṃ   upaṭṭhākaṃ  neva  vuṭṭhāti
tamhā   ābādhā   idha   pana   bhikkhave   ekacco   gilāno  labhanto
vā  sappāyāni  bhojanāni  alabhanto  vā  sappāyāni  bhojanāni  labhanto
vā   sappāyāni   bhesajjāni   alabhanto   vā   sappāyāni  bhesajjāni
labhanto   vā   paṭirūpaṃ   upaṭṭhākaṃ   alabhanto   vā   paṭirūpaṃ  upaṭṭhākaṃ
vuṭṭhāti   tamhā   ābādhā   idha   pana   bhikkhave   ekacco  gilāno
labhanto   sappāyāni   bhojanāni   no   alabhanto   labhanto  sappāyāni
bhesajjāni   no   alabhanto   labhanto  paṭirūpaṃ  upaṭṭhākaṃ  no  alabhanto
vuṭṭhāti   tamhā   ābādhā   tatra   bhikkhave  yvāyaṃ  gilāno  labhanto
sappāyāni   bhojanāni   no   alabhanto  labhanto  sappāyāni  bhesajjāni
no   alabhanto   labhanto   paṭirūpaṃ   upaṭṭhākaṃ   no  alabhanto  vuṭṭhāti
tamhā   ābādhā   imaṃ   kho   bhikkhave   gilānaṃ   paṭicca   gilānabhattaṃ
anuññātaṃ     gilānabhesajjaṃ    anuññātaṃ    gilānupaṭṭhāko    anuññāto
imañca   pana   bhikkhave   gilānaṃ  paṭicca  aññepi  gilānā  upaṭṭhātabbā
ime kho bhikkhave tayo gilānā santo saṃvijjamānā lokasmiṃ.
     {461.1}   Evameva  kho  bhikkhave  tayome  gilānūpamā  puggalā
santo  saṃvijjamānā  lokasmiṃ  katame  tayo  idha bhikkhave ekacco puggalo
labhanto  vā  tathāgataṃ  dassanāya  alabhanto  vā tathāgataṃ dassanāya labhanto
vā  tathāgatappaveditaṃ  dhammavinayaṃ  savanāya  alabhanto  vā  tathāgatappaveditaṃ
Dhammavinayaṃ    savanāya    neva    okkamati   niyāmaṃ   kusalesu   dhammesu
sammattaṃ   idha   pana  bhikkhave  ekacco  puggalo  labhanto  vā  tathāgataṃ
dassanāya    alabhanto    vā    tathāgataṃ    dassanāya    labhanto   vā
tathāgatappaveditaṃ   dhammavinayaṃ   savanāya   alabhanto   vā  tathāgatappaveditaṃ
dhammavinayaṃ    savanāya   okkamati   niyāmaṃ   kusalesu   dhammesu   sammattaṃ
idha   pana  bhikkhave  ekacco  puggalo  labhanto  tathāgataṃ  dassanāya  no
alabhanto    labhanto    tathāgatappaveditaṃ    dhammavinayaṃ    savanāya    no
alabhanto    okkamati    niyāmaṃ    kusalesu   dhammesu   sammattaṃ   tatra
bhikkhave   yvāyaṃ   puggalo   labhanto  tathāgataṃ  dassanāya  no  alabhanto
labhanto   tathāgatappaveditaṃ   dhammavinayaṃ  savanāya  no  alabhanto  okkamati
niyāmaṃ   kusalesu   dhammesu   sammattaṃ  imaṃ  kho  bhikkhave  puggalaṃ  paṭicca
dhammadesanā    anuññātā    imañca    pana   bhikkhave   puggalaṃ   paṭicca
aññesaṃpi   dhammo   desetabbo   ime  kho  bhikkhave  tayo  gilānūpamā
puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 20 page 148-153. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=460&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=460&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=460&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=460              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2202              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2202              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :