ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [465]  26  Tayome  bhikkhave  puggalā santo saṃvijjamānā lokasmiṃ
katame  tayo  atthi  bhikkhave  puggalo  1-  na  sevitabbo na bhajitabbo na
payirupāsitabbo    atthi    bhikkhave    puggalo    sevitabbo   bhajitabbo
payirupāsitabbo   atthi  bhikkhave  puggalo  sakkatvā  garukatvā  sevitabbo
bhajitabbo payirupāsitabbo.
     {465.1}  Katamo  ca  bhikkhave  puggalo  na sevitabbo na bhajitabbo
na  payirupāsitabbo  idha  bhikkhave  ekacco  puggalo  hīno  hoti  sīlena
samādhinā   paññāya   evarūpo   bhikkhave   puggalo   na  sevitabbo  na
bhajitabbo na payirupāsitabbo aññatra anudayā aññatra anukampā.
     {465.2}   Katamo   ca   bhikkhave  puggalo  sevitabbo  bhajitabbo
payirupāsitabbo   idha   bhikkhave  ekacco  puggalo  sadiso  hoti  sīlena
samādhinā   paññāya   evarūpo   bhikkhave  puggalo  sevitabbo  bhajitabbo
payirupāsitabbo   taṃ   kissa   hetu   sīlasāmaññagatānaṃ   sataṃ  sīlakathā  ca
no  bhavissati  sā  ca  no  pavattanī  bhavissati   sā  ca no phāsu bhavissati
samādhisāmaññagatānaṃ   sataṃ   samādhikathā   ca   no  bhavissati  sā  ca  no
pavattanī   bhavissati   sā   ca   no   phāsu  bhavissati  paññāsāmaññagatānaṃ
sataṃ  paññākathā  ca  no  bhavissati  sā  ca  no  pavattanī  bhavissati sā ca
no   phāsu   bhavissatīti  tasmā  evarūpo  puggalo  sevitabbo  bhajitabbo
payirupāsitabbo .
     {465.3}     Katamo     ca    bhikkhave    puggalo    sakkatvā
garukatvā      sevitabbo      bhajitabbo      payirupāsitabbo      idha
@Footnote: 1 Ma. sabbattha kattāpadañca kiriyāpadañca bahuvacanatthe vattanti.
Bhikkhave   ekacco   puggalo   adhiko  hoti  sīlena  samādhinā  paññāya
evarūpo    bhikkhave    puggalo    sakkatvā    garukatvā    sevitabbo
bhajitabbo   payirupāsitabbo  taṃ  kissa  hetu  iti  aparipūraṃ  vā  sīlakkhandhaṃ
paripūressāmi  paripūraṃ  vā  sīlakkhandhaṃ  tattha  tattha  paññāya anuggahessāmi
aparipūraṃ   vā   samādhikkhandhaṃ   paripūressāmi   paripūraṃ   vā  samādhikkhandhaṃ
tattha    tattha   paññāya   anuggahessāmi   aparipūraṃ   vā   paññākkhandhaṃ
paripūressāmi    paripūraṃ    vā    paññākkhandhaṃ   tattha   tattha   paññāya
anuggahessāmīti    tasmā    evarūpo   puggalo   sakkatvā   garukatvā
sevitabbo   bhajitabbo   payirupāsitabbo   .   ime  kho  bhikkhave  tayo
puggalā santo saṃvijjamānā lokasminti.
                Nihīyati puriso nihīnasevī
                na ca hāyetha kadāci tulyasevī
                seṭṭhamupanamaṃ udeti khippaṃ
                tasmā attano uttariṃ bhajethāti.



             The Pali Tipitaka in Roman Character Volume 20 page 157-158. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=465&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=465&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=465&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=465&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=465              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2337              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2337              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :