ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [471]  32  Athakho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho   āyasmā   ānando   bhagavantaṃ  etadavoca  siyā  nu  kho  bhante
bhikkhuno    tathārūpo    samādhipaṭilābho   yathā   imasmiñca   saviññāṇake
kāye  ahaṅkāramamaṅkāramānānusayā  nāssu  bahiddhā  ca sabbanimittesu 5-
ahaṅkāramamaṅkāramānānusayā   nāssu   yañca   cetovimuttiṃ   paññāvimuttiṃ
upasampajja   viharato   ahaṅkāramamaṅkāramānānusayā   na   honti   tañca
cetovimuttiṃ paññāvimuttiṃ upasampajja vihareyyāti.
@Footnote:1-2-3 Po. Ma. mātāpitūnaṃ. 4 Po. Ma. Yu. naṃ .   5 Po. sabbattha subhanimittesu.
     {471.1}  Siyā  ānanda  bhikkhuno  tathārūpo  samādhipaṭilābho  yathā
imasmiñca      saviññāṇake      kāye     ahaṅkāramamaṅkāramānānusayā
nāssu    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
nāssu    yañca    cetovimuttiṃ    paññāvimuttiṃ    upasampajja    viharato
ahaṅkāramamaṅkāramānānusayā     na     honti     tañca    cetovimuttiṃ
paññāvimuttiṃ upasampajja vihareyyāti.
     {471.2}   Yathākathaṃ   pana   bhante   siyā   bhikkhuno   tathārūpo
samādhipaṭilābho      yathā      imasmiñca      saviññāṇake      kāye
ahaṅkāramamaṅkāramānānusayā    nāssu    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā   nāssu   yañca   cetovimuttiṃ   paññāvimuttiṃ
upasampajja     viharato     ahaṅkāramamaṅkāramānānusayā    na    honti
tañca    cetovimuttiṃ    paññāvimuttiṃ    upasampajja    vihareyyāti   .
Idhānanda   bhikkhuno   evaṃ   hoti   etaṃ   santaṃ   etaṃ   paṇītaṃ  yadidaṃ
sabbasaṅkhārasamatho
     {471.3}    sabbūpadhipaṭinissaggo   gaṇhakkhayo   virāgo   nirodho
nibbānanti  evaṃ  kho  ānanda  siyā  bhikkhuno  tathārūpo  samādhipaṭilābho
yathā    imasmiñca    saviññāṇake   kāye   ahaṅkāramamaṅkāramānānusayā
nāssu    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
nāssu    yañca    cetovimuttiṃ    paññāvimuttiṃ    upasampajja    viharato
ahaṅkāramamaṅkāramānānusayā     na     honti     tañca    cetovimuttiṃ
paññāvimuttiṃ    upasampajja    vihareyya   idañca   pana   metaṃ   ānanda
sandhāya bhāsitaṃ pārāyane puṇṇakapañhe
                saṅkhāya lokasmi paroparāni
                yassiñjitaṃ natthi kuhiñci loke
                Santo vidhūmo anigho 1- nirāso
                atāri so jātijaranti brūmīti.



             The Pali Tipitaka in Roman Character Volume 20 page 168-170. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=471&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=471&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=471&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=471&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=471              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2536              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2536              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :