ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [499]   60   Athakho   jānussoṇī   brāhmaṇo   yena   bhagavā
tenupasaṅkami     .pe.     ekamantaṃ     nisinno    kho    jānussoṇī
brāhmaṇo    bhagavantaṃ    etadavoca    yassassu   bho   gotama   yañño
vā    saddhaṃ    vā   thālipāko   vā   deyyadhammaṃ   vā   tevijjesu
brāhmaṇesu    dānaṃ    dadeyyāti   .   yathā   kathaṃ   pana   brāhmaṇa
brāhmaṇā    brāhmaṇaṃ    tevijjaṃ    paññāpentīti    .    idha   bho
gotama    brāhmaṇo   ubhato   sujāto   hoti   mātito   ca   pitito
ca     saṃsuddhagahaṇiko     yāva     sattamā    pitāmahayugā    akkhitto
anupakkuṭṭho       jātivādena      ajjhāyako     mantadharo     tiṇṇaṃ
vedānaṃ        pāragū        sanighaṇḍukeṭubhānaṃ       sākkharappabhedānaṃ
itihāsapañcamānaṃ        padako        veyyākaraṇo        lokāyata-
mahāpurisalakkhaṇesu   anavayoti   evaṃ   kho   bho   gotama   brāhmaṇā
brāhmaṇaṃ    tevijjaṃ    paññāpentīti    .   aññathā   kho   brāhmaṇa
brāhmaṇā    brāhmaṇaṃ    tevijjaṃ    paññāpenti   aññathā   ca   pana
ariyassa   vinaye   tevijjo   hotīti   .   yathākathaṃ   pana  bho  gotama
ariyassa   vinaye  tevijjo  hoti  sādhu  me  bhavaṃ  gotamo  tathā  dhammaṃ
desetu   yathā  ariyassa  vinaye  tevijjo  hotīti  .  tenahi  brāhmaṇa

--------------------------------------------------------------------------------------------- page213.

Suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho jānussoṇī brāhmaṇo bhagavato paccassosi. {499.1} Bhagavā etadavoca idha brāhmaṇa bhikkhu vivicceva kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati .pe. ayamassa paṭhamā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {499.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati .pe. Ayamassa dutiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. {499.3} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavā naṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti .pe. ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti tassa evaṃ

--------------------------------------------------------------------------------------------- page214.

Jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayamassa tatiyā vijjā adhigatā hoti avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. Yo 1- sīlabbatasampanno pahitatto samāhito cittaṃ yassa vasībhūtaṃ ekaggaṃ susamāhitaṃ pubbenivāsaṃ yo vedī saggāpāyañca passati atho jātikkhayaṃ patto abhiññāvosito muni etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo tamahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpananti. Evaṃ kho brāhmaṇa ariyassa vinaye tevijjo hotīti. Aññathā bho gotama brāhmaṇānaṃ tevijjo aññathā ca pana ariyassa vinaye tevijjo hoti imassa ca bho gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷsiṃ abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 20 page 212-214. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=499&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=499&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=499&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=499&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=499              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3824              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3824              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :