ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [509]  70   Tīṇīmāni  bhikkhave  akusalamūlāni  katamāni  tīṇi lobho
akusalamūlaṃ   doso   akusalamūlaṃ   moho   akusalamūlaṃ   .   yadapi  bhikkhave
lobho   tadapi  akusalaṃ  2-  yadapi  luddho  abhisaṅkharoti  kāyena  vācāya
manasā   tadapi   akusalaṃ  yadapi  luddho  lobhena  abhibhūto  pariyādinnacitto
parassa  asatā  dukkhaṃ  upadahati  3-  vadhena  vā  bandhena vā jāniyā vā
@Footnote: 1 Yu. pahīyatīti. 2 Po. Ma. akusalamūlaṃ. ito paraṃ īdisameva. 3 Ma. uppādayati.
@ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page259.

Garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame lobhajā lobhanidānā lobhasamudayā lobhapaccayā aneke pāpakā akusalā dhammā sambhavanti . yadapi bhikkhave doso tadapi akusalaṃ yadapi duṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ yadapi duṭṭho dosena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame dosajā dosanidānā dosasamudayā dosapaccayā aneke pāpakā akusalā dhammā sambhavanti. Yadapi bhikkhave moho tadapi akusalaṃ yadapi mūḷho abhisaṅkharoti kāyena vācāya manasā tadapi akusalaṃ yadapi mūḷho mohena abhibhūto pariyādinnacitto parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi akusalaṃ itissame mohajā mohanidānā mohasamudayā mohapaccayā aneke pāpakā akusalā dhammā sambhavanti. {509.1} Evarūpo cāyaṃ bhikkhave puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi kasmā cāyaṃ bhikkhave evarūpo puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi tathāhayaṃ bhikkhave puggalo parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi bhūtena kho pana vuccamāno avajānāti no paṭijānāti abhūtena

--------------------------------------------------------------------------------------------- page260.

Vuccamāno na ātappaṃ karoti tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti tasmā evarūpo puggalo vuccati akālavādītipi abhūtavādītipi anatthavādītipi adhammavādītipi avinayavādītipi. {509.2} Evarūpo bhikkhave puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva 1- dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa [2]- bhedā parammaraṇā duggati pāṭikaṅkhā . dosajehi .pe. mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā . seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhaseto 3- pariyonaddho anayaṃ āpajjati byasanaṃ āpajjati anayabyasanaṃ āpajjati evameva kho bhikkhave evarūpo puggalo lobhajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā dosajehi .pe. mohajehi pāpakehi akusalehi dhammehi abhibhūto pariyādinnacitto diṭṭheva dhamme dukkhaṃ viharati savighātaṃ saupāyāsaṃ sapariḷāhaṃ kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā. Imāni kho bhikkhave tīṇi akusalamūlāni 4-. {509.3} Tīṇīmāni bhikkhave kusalamūlāni katamāni tīṇi alobho kusalamūlaṃ adoso kusalamūlaṃ amoho kusalamūlaṃ . yadapi bhikkhave alobho tadapi kusalaṃ yadapi aluddho abhisaṅkharoti kāyena vācāya @Footnote: 1 Ma. diṭṭhe ceva. ito paraṃ īdisameva . 2 Ma. ca. ito paraṃ īdisameva. @3 Ma. uddhasto. ito paraṃ īdisameva . 4 Ma. Yu. akusalamūlānīti.

--------------------------------------------------------------------------------------------- page261.

Manasā tadapi kusalaṃ yadapi aluddho lobhena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame alobhajā alobhanidānā alobhasamudayā alobhapaccayā aneke kusalā dhammā sambhavanti . yadapi bhikkhave adoso tadapi kusalaṃ yadapi aduṭṭho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ yadapi aduṭṭho dosena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame adosajā adosanidānā adosasamudayā adosapaccayā aneke kusalā dhammā sambhavanti . Yadapi bhikkhave amoho tadapi kusalaṃ yadapi amūḷho abhisaṅkharoti kāyena vācāya manasā tadapi kusalaṃ yadapi amūḷho mohena anabhibhūto apariyādinnacitto na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi tadapi kusalaṃ itissame amohajā amohanidānā amohasamudayā amohapaccayā aneke kusalā dhammā sambhavanti. {509.4} Evarūpo cāyaṃ bhikkhave puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi kasmā cāyaṃ bhikkhave evarūpo puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi tathāhayaṃ bhikkhave puggalo na parassa asatā dukkhaṃ upadahati vadhena vā bandhena vā

--------------------------------------------------------------------------------------------- page262.

Jāniyā vā garahāya vā pabbājanāya vā balavamhi balattho itipi bhūtena kho pana vuccamāno paṭijānāti no avajānāti abhūtena vuccamāno ātappaṃ karoti tassa nibbeṭhanāya itipetaṃ atacchaṃ itipetaṃ abhūtanti tasmā evarūpo puggalo vuccati kālavādītipi bhūtavādītipi atthavādītipi dhammavādītipi vinayavādītipi . evarūpassa bhikkhave puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati dosajā .pe. Mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati. {509.5} Seyyathāpi bhikkhave sālo vā dhavo vā phandano vā tīhi māluvālatāhi uddhaseto pariyonaddho atha 1- puriso āgaccheyya kuddālapiṭakaṃ 2- ādāya so taṃ māluvālataṃ mūle chindeyya mūle chetvā palikhaṇeyya palikhaṇitvā mūlāni uddhareyya antamaso usīranāḷamattānipi 3- so taṃ māluvālataṃ khaṇḍākhaṇḍikaṃ chindeyya khaṇḍākhaṇḍikaṃ chetvā phāleyya phāletvā sakalikaṃ 4- kareyya sakalikaṃ 5- karitvā vātātape visoseyya vātātape visosetvā agginā ḍaheyya agginā ḍahitvā masiṃ kareyya masiṃ karitvā mahāvāte vā ophuneyya nadiyā vā sīghasotāya pavāheyya evamassa tā bhikkhave māluvālatā ucchinnamūlā tālāvatthukatā @Footnote: 1 Yu. atho. 2 Ma. kudālapiṭakaṃ. Yu. kuddālapiṭakaṃva. 3 Ma. usīranāḷi.... @4-5 Ma. Yu. āmeṇḍitaṃ.

--------------------------------------------------------------------------------------------- page263.

Anabhāvaṃ gatā āyatiṃ anuppādadhammā evameva kho bhikkhave evarūpassa puggalassa lobhajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati dosajā .pe. mohajā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃ anuppādadhammā diṭṭheva dhamme sukhaṃ viharati avighātaṃ anupāyāsaṃ apariḷāhaṃ diṭṭheva dhamme parinibbāyati. Imāni kho bhikkhave tīṇi kusalamūlānīti.


             The Pali Tipitaka in Roman Character Volume 20 page 258-263. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=509&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=509&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=509&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=509&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=509              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4947              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4947              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :