ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [533]    94    Tīṇīmāni   bhikkhave   aññatitthiyā   paribbājakā
pavivekāni   paññāpenti   katamāni   tīṇi   cīvarapavivekaṃ  piṇḍapātapavivekaṃ
senāsanapavivekaṃ    .    tatrīdaṃ    bhikkhave   aññatitthiyā   paribbājakā
cīvarapavivekasmiṃ     paññāpenti     sāṇānipi    dhārenti    masāṇānipi
dhārenti   chavadussānipi   dhārenti   paṃsukūlānipi   dhārenti   tirīṭakānipi
dhārenti   ajinānipi   1-   dhārenti  ajinakkhipampi  dhārenti  kusacīrampi
dhārenti   vākacīrampi   dhārenti   phalakacīrampi   dhārenti  kesakambalampi
dhārenti   vālakambalampi   dhārenti   ulūkapakkhampi   dhārenti  idaṃ  kho
bhikkhave aññatitthiyā paribbājakā cīvarapavivekasmiṃ paññāpenti.
     {533.1}   Tatrīdaṃ  bhikkhave  aññatitthiyā  paribbājakā  piṇḍapāta-
pavivekasmiṃ     paññāpenti    sākabhakkhāpi    honti    sāmākabhakkhāpi
honti    nivārabhakkhāpi    honti    daddulabhakkhāpi   honti   haṭabhakkhāpi
honti    kaṇabhakkhāpi   honti   ācāmabhakkhāpi   honti   piññākabhakkhāpi
honti    tiṇabhakkhāpi   honti   gomayabhakkhāpi   honti   vanamūlaphalāhārā
yāpenti   pavattaphalabhojī   idaṃ   kho  bhikkhave  aññatitthiyā  paribbājakā
piṇḍapātapavivekasmiṃ      paññāpenti      .      tatrīdaṃ      bhikkhave
aññatitthiyā      paribbājakā      senāsanapavivekasmiṃ      paññāpenti
araññaṃ     rukkhamūlaṃ     susānaṃ     vanapatthaṃ    abbhokāsaṃ    palālapuñjaṃ
bhusāgāraṃ     idaṃ     kho     bhikkhave     aññatitthiyā    paribbājakā
senāsanapavivekasmiṃ     paññāpenti     .    imāni    kho    bhikkhave
@Footnote: 1 Ma. ajinampi.
Tīṇi aññatitthiyā paribbājakā pavivekāni paññāpenti.
     {533.2}  Tīṇi  kho  panimāni  bhikkhave  imasmiṃ  dhammavinaye bhikkhuno
pavivekāni  katamāni  tīṇi  idha  bhikkhave  bhikkhu  sīlavā ca hoti dussīlañcassa
pahīnaṃ  hoti  tena  ca  vivitto  hoti  sammādiṭṭhiko  ca  hoti micchādiṭṭhi
cassa   pahīnā   hoti   tāya   ca  vivitto  hoti  khīṇāsavo   ca  hoti
āsavā   cassa  pahīnā  honti  tehi  ca  vivitto  hoti  .  yato  kho
bhikkhave   bhikkhu   sīlavā   hoti   dussīlañcassa   pahīnaṃ   hoti  tena  ca
vivitto   hoti   sammādiṭṭhiko   ca   hoti   micchādiṭṭhi   cassa  pahīnā
hoti   tāya   ca   vivitto   hoti  khīṇāsavo  ca  hoti  āsavā  cassa
pahīnā   honti   tehi   ca  vivitto  hoti  ayaṃ  vuccati  bhikkhave  bhikkhu
aggappatto sārappatto suddho sāre patiṭṭhito.
     {533.3}   Seyyathāpi   bhikkhave   kassakassa  gahapatikassa  sampannaṃ
sālikhettaṃ  tamenaṃ  kassako  gahapati sīghasīghaṃ vapāpeyya , sīghasīghaṃ vapāpetvā
sīghasīghaṃ   saṅgharāpeyya   sīghasīghaṃ   saṅgharāpetvā   sīghasīghaṃ  ubbāhāpeyya
sīghasīghaṃ   ubbāhāpetvā   sīghasīghaṃ   puñjaṃ   kārāpeyya   sīghasīghaṃ   puñjaṃ
kārāpetvā    sīghasīghaṃ    maddāpeyya   sīghasīghaṃ   maddāpetvā   sīghasīghaṃ
palālāni    uddharāpeyya   sīghasīghaṃ   palālāni   uddharāpetvā   sīghasīghaṃ
bhusikaṃ   uddharāpeyya  sīghasīghaṃ  bhusikaṃ  uddharāpetvā  sīghasīghaṃ  ophunāpeyya
sīghasīghaṃ   ophunāpetvā   sīghasīghaṃ   atiharāpeyya   sīghasīghaṃ  atiharāpetvā
Sīghasīghaṃ   koṭṭāpeyya   sīghasīghaṃ   koṭṭāpetvā   sīghasīghaṃ   phusāni   1-
uddharāpeyya   evamassu  tassa  2-  bhikkhave  kassakassa  gahapatissa  tāni
dhaññāni    aggappattāni   sārappattāni   suddhāni   sāre   patiṭṭhitāni
evameva  kho  bhikkhave  bhikkhu  sīlavā  ca  hoti  dussīlañcassa  pahīnaṃ hoti
tena    ca    vivitto   hoti   sammādiṭṭhiko   ca   hoti   micchādiṭṭhi
cassa   pahīnā   hoti   tāya   ca   vivitto  hoti  khīṇāsavo  ca  hoti
āsavā   cassa   pahīnā   honti  tehi  ca  vivitto  hoti  ayaṃ  vuccati
bhikkhave bhikkhu aggappatto sārappatto suddho sāre patiṭṭhitoti.



             The Pali Tipitaka in Roman Character Volume 20 page 310-312. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=533&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=533&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=533&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=533&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=533              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=5742              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=5742              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :