ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [545]  106  No  cetaṃ  2-  bhikkhave  loke  assādo abhavissa
nayidaṃ  sattā  loke  sārajjeyyuṃ  yasmā  ca  kho  bhikkhave  atthi loke
assādo  tasmā  sattā  loke  sārajjanti  .  no cetaṃ bhikkhave loke
@Footnote: 1 Ma. acariṃ. ito paraṃ īdisameva .  2 Ma. cedaṃ. ito paraṃ īdisameva.
Ādīnavo   abhavissa   nayidaṃ   sattā   loke   nibbindeyyuṃ   yasmā  ca
kho  bhikkhave  atthi  loke  ādīnavo  tasmā  sattā loke nibbindanti.
No   cetaṃ   bhikkhave  loke  nissaraṇaṃ  abhavissa  nayidaṃ  sattā  lokamhā
nissareyyuṃ   yasmā   ca   kho   bhikkhave  atthi  loke  nissaraṇaṃ  tasmā
sattā   lokamhā   nissaranti   .  yāvakīvañca  bhikkhave  sattā  lokassa
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato  yathābhūtaṃ  nābbhaññāsuṃ  neva  tāva  bhikkhave  sattā  sadevakā
lokā   samārakā  sabrahmakā  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
nissaṭā visaṃyuttā vippamuttā vimariyādīkatena cetasā vihariṃsu.
     {545.1}  Yato ca kho bhikkhave sattā lokassa assādañca assādato
ādīnavañca   ādīnavato  nissaraṇañca  nissaraṇato  yathābhūtaṃ  abbhaññāsuṃ  atha
bhikkhave  sattā  sadevakā  lokā  samārakā sabrahmakā sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   nissaṭā   visaṃyuttā  vippamuttā  vimariyādīkatena
cetasā viharantīti.



             The Pali Tipitaka in Roman Character Volume 20 page 333-334. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=545&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=545&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=545&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=545&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=545              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :