ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 20 : PALI ROMAN Sutta Pitaka Vol 12 : Sutta. Aṅ. (1): eka-duka-tikanipātā
     [580]  141  Tayo  ca  bhikkhave  assakhaluṅke desessāmi tayo ca
purisakhaluṅke   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ
bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca katame
ca   bhikkhave   tayo   assakhaluṅkā  idha  bhikkhave  ekacco  assakhaluṅko
javasampanno    hoti    na   vaṇṇasampanno   na   ārohapariṇāhasampanno
idha   pana   bhikkhave   ekacco   assakhaluṅko   javasampanno   ca  hoti
vaṇṇasampanno    ca   na   ārohapariṇāhasampanno   idha   pana   bhikkhave
ekacco    assakhaluṅko   javasampanno   ca   hoti   vaṇṇasampanno   ca
ārohapariṇāhasampanno ca
     {580.1}  ime  kho  bhikkhave  tayo assakhaluṅkā katame ca bhikkhave
tayo   purisakhaluṅkā   idha   bhikkhave  ekacco  purisakhaluṅko  javasampanno
hoti    na    vaṇṇasampanno    na   ārohapariṇāhasampanno   idha   pana
bhikkhave    ekacco   purisakhaluṅko  javasampanno  ca  hoti  vaṇṇasampanno
ca    na    ārohapariṇāhasampanno    idha    pana   bhikkhave   ekacco

--------------------------------------------------------------------------------------------- page371.

Purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca kathañca bhikkhave purisakhaluṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho saṃsādeti no vissajjeti idamassa na vaṇṇasmiṃ vadāmi na kho pana lābhī hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaluṅko javasampanno hoti na vaṇṇasampanno na ārohapariṇāhasampanno {580.2} kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca na ārohapariṇāhasampanno idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi na kho pana lābhī hoti cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārānaṃ idamassa na ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaluṅko khavasampanno ca hoti vaṇṇasampanno ca na ārohapariṇāhasampanno {580.3} kathañca bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca idha bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ parānāti .pe.

--------------------------------------------------------------------------------------------- page372.

Ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti idamassa javasmiṃ vadāmi abhidhamme kho pana abhivinaye pañhaṃ puṭṭho vissajjeti no saṃsādeti idamassa vaṇṇasmiṃ vadāmi lābhī kho pana hoti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ idamassa ārohapariṇāhasmiṃ vadāmi evaṃ kho bhikkhave purisakhaluṅko javasampanno ca hoti vaṇṇasampanno ca ārohapariṇāhasampanno ca ime kho bhikkhave tayo purisakhaluṅkāti.


             The Pali Tipitaka in Roman Character Volume 20 page 370-372. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=580&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=20&item=580&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=580&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=20&item=580&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=20&i=580              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6333              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6333              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :