ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto

page190.

Catutthapaṇṇāsako indriyavaggo paṭhamo [151] Cattārīmāni bhikkhave indriyāni katamāni cattāri saddhindriyaṃ viriyindriyaṃ samādhindriyaṃ paññindriyaṃ 1- imāni kho bhikkhave cattāri indriyānīti. [152] Cattārīmāni bhikkhave balāni katamāni cattāri saddhābalaṃ viriyabalaṃ samādhibalaṃ paññābalaṃ 2- imāni kho bhikkhave cattāri balānīti. [153] Cattārīmāni bhikkhave balāni katamāni cattāri paññābalaṃ viriyabalaṃ anavajjabalaṃ saṅgāhakabalaṃ 3- imāni kho bhikkhave cattāri balānīti. [154] Cattārīmāni bhikkhave balāni katamāni cattāri satibalaṃ samādhibalaṃ anavajjabalaṃ saṅgāhakabalaṃ imāni kho bhikkhave cattāri balānīti. [155] Cattārīmāni bhikkhave balāni katamāni cattāri paṭisaṅkhānabalaṃ bhāvanābalaṃ anavajjabalaṃ saṅgāhakabalaṃ imāni kho bhikkhave cattāri balānīti. [156] Cattārīmāni bhikkhave kappassa asaṅkheyyāni katamāni cattāri yadā bhikkhave kappo saṃvaṭṭo 4- tiṭṭhati 5- taṃ na sukaraṃ @Footnote: 1 Ma. Yu. satindriyaṃ. 2 Ma. Yu. satibalaṃ. 3 Ma. saṅgahabalaṃ. Yu. saṅgāhabalaṃ. @Yu. saṃvaṭṭati. 5 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page191.

Saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo saṃvaṭṭaṭṭhāyī 1- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo vivaṭṭo 2- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā yadā bhikkhave kappo vivaṭṭaṭṭhāyī 3- tiṭṭhati taṃ na sukaraṃ saṅkhātuṃ ettakāni vassānīti vā ettakāni vassasatānīti vā ettakāni vassasahassānīti vā ettakāni vassasatasahassānīti vā imāni kho bhikkhave cattāri kappassa asaṅkheyyānīti. [157] Dveme bhikkhave rogā katame dve kāyiko ca rogo cetasiko ca rogo dissanti bhikkhave sattā kāyikena rogena ekaṃpi vassaṃ arogaṃ 4- paṭijānamānā dvepi vassāni arogaṃ paṭijānamānā tīṇipi vassāni arogaṃ paṭijānamānā cattāripi vassāni arogaṃ paṭijānamānā pañcapi vassāni arogaṃ paṭijānamānā dasapi vassāni arogaṃ paṭijānamānā vīsaṃpi vassāni arogaṃ paṭijānamānā tiṃsaṃpi vassāni arogaṃ paṭijānamānā cattāḷīsaṃpi vassāni arogaṃ paṭijānamānā paññāsaṃpi vassāni arogaṃ paṭijānamānā vassasataṃpi bhiyyopi arogaṃ @Footnote: 1 Ma. Yu. saṃvaṭṭo. 2 Ma. Yu. vivaṭṭati. 3 Ma. Yu. vivaṭṭo. 4 Ma. Yu. @ ārogyaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page192.

Paṭijānamānā . te bhikkhave sattā dullabhā 1- lokasmiṃ ye cetasikena rogena muhuttampi arogaṃ paṭijānanti aññatra khīṇāsavehi. {157.1} Cattārome bhikkhave pabbajitassa rogā katame cattāro idha bhikkhave bhikkhu mahiccho hoti vighātavā asantuṭṭho itarītaracīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena so mahiccho samāno vighātavā asantuṭṭho itarītaracīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena pāpikaṃ icchaṃ paṇidahati anavaññapaṭilābhāya 2- lābhasakkārasilokapaṭilābhāya so uṭṭhahati ghaṭati vāyamati anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya so saṅkhāya kulāni upasaṅkamati saṅkhāya nisīdati saṅkhāya dhammaṃ bhāsati saṅkhāya uccārapassāvaṃ sandhāreti ime kho bhikkhave cattāro pabbajitassa rogā. {157.2} Tasmātiha bhikkhave evaṃ sikkhitabbaṃ na mahicchā bhavissāma vighātacittā 3- asantuṭṭhā itarītaracīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārena na pāpikaṃ icchaṃ paṇidahissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya na uṭṭhahissāma na ghaṭayissāma na vāyamissāma anavaññapaṭilābhāya lābhasakkārasilokapaṭilābhāya khamā bhavissāma sītassa uṇhassa jighacchāya pipāsāya ḍaṃsamakasavātātapa- siriṃsapasamphassānaṃ duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tibbānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātikā bhavissāmāti evaṃ hi vo @Footnote: 1 Po. Ma. sdullabhā. 2 Po. anavajjaññapaṭilābhāya. ito paraṃ īdisameva. @3 Ma. Yu. vighātavanto.

--------------------------------------------------------------------------------------------- page193.

Bhikkhave sikkhitabbanti. [158] Tatra kho āyasmā sārīputto bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . āyasmā sārīputto etadavoca yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi parihānametaṃ vuttaṃ bhagavatā katame cattāro rāgavepullataṃ 1- dosavepullataṃ mohavepullataṃ gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ nakkamati yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ parihāyāmi kusalehi dhammehi parihānametaṃ vuttaṃ bhagavatā yo hi koci āvuso bhikkhu vā bhikkhunī vā cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatā katame cattāro rāgatanuttaṃ dosatanuttaṃ mohatanuttaṃ gambhīresu kho panassa ṭhānāṭhānesu paññācakkhuṃ kamati yo hi koci āvuso bhikkhu vā bhikkhunī vā ime cattāro dhamme attani samanupassati niṭṭhamettha gantabbaṃ na parihāyāmi kusalehi dhammehi aparihānametaṃ vuttaṃ bhagavatāti. [159] Ekaṃ samayaṃ āyasmā ānando kosambiyaṃ viharati @Footnote: 1 Ma. rāgavepullattaṃ ... mohavepullattaṃ.

--------------------------------------------------------------------------------------------- page194.

Ghositārāme . athakho aññatarā bhikkhunī aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa yena ayyo ānando tenupasaṅkama upasaṅkamitvā mama vacanena ayyassa ānandassa pāde sirasā vanda itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā sā 1- ayyassa 2- ānandassa pāde sirasā vandatīti evañca vadehi sādhu kira bhante ayyo ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti . evaṃ ayyeti kho so puriso tassā bhikkhuniyā paṭissuṇitvā yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so puriso āyasmantaṃ ānandaṃ etadavoca itthannāmā bhante bhikkhunī ābādhikinī dukkhitā bāḷhagilānā sā ayyassa ānandassa pāde sirasā vandati evañca vadeti sādhu kira bhante ayyo 3- ānando yena bhikkhunūpassayo yena sā bhikkhunī tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi kho āyasmā ānando tuṇhībhāvena. {159.1} Athakho āyasmā ānando pubbaṇhasamayaṃ 4- nivāsetvā pattacīvaramādāya yena bhikkhunūpassayo tenupasaṅkami . addasā kho sā bhikkhunī āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvā sasīsaṃ pārupitvā mañcake nipajji . athakho āyasmā ānando yena sā bhikkhunī tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Ma. āyasmato. ito paraṃ īdisameva. @3 Po. Ma. āyasmā . 4 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page195.

Nisajja kho āyasmā ānando taṃ bhikkhuniṃ etadavoca āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabbo taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbā mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabbo methunasambhūto ayaṃ bhagini kāyo methuno pahātabbo 1- methuno 2- setughāto vutto bhagavatā. {159.2} Āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti so aparena samayena āhāraṃ nissāya āhāraṃ pajahati āhārasambhūto ayaṃ bhagini kāyo āhāraṃ nissāya āhāro pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.3} Taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti kadāssu 3- nāma @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. methune ca. Yu. methuno ca. @3 Ma. Yu. kudāssu nāma.

--------------------------------------------------------------------------------------------- page196.

Ahaṃpi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissāmīti so aparena samayena taṇhaṃ nissāya taṇhaṃ pajahati taṇhāsambhūto ayaṃ bhagini kāyo taṇhaṃ nissāya taṇhā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.4} Mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha bhagini bhikkhu suṇāti itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti tassa evaṃ hoti so hi nāma āyasmā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissati kimaṅgaṃ panāhanti so aparena samayena mānaṃ nissāya mānaṃ pajahati mānasambhūto ayaṃ bhagini kāyo mānaṃ nissāya māno pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {159.5} Methunasambhūto ayaṃ bhagini kāyo methuno pahātabbo methuno setughāto vutto bhagavatāti . athakho sā bhikkhunī mañcakā vuṭṭhahitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā āyasmato ānandassa pādesu sirasā nipatitvā āyasmantaṃ ānandaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yāhaṃ evamakāsiṃ tassā me bhante ayyo ānando accayaṃ accayato paṭiggaṇhātu

--------------------------------------------------------------------------------------------- page197.

Āyatiṃ saṃvarāyāti . taggha taṃ 1- bhagini accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yā tvaṃ evamakāsi yato ca kho tvaṃ bhagini accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuḍḍhihesā bhagini ariyassa vinaye yā 2- accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. [160] Sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ katamo ca bhikkhave sugato idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ayaṃ bhikkhave sugato. {160.1} Katamo ca bhikkhave sugatavinayo so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti ayaṃ bhikkhave sugatavinayo . evaṃ 3- sugato vā bhikkhave loke tiṭṭhamāno sugatavinayo vā tadassa bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ 4-. Cattārome bhikkhave dhammā saddhammassa sammosāya antaradhānāya saṃvattanti katame cattāro idha bhikkhave bhikkhū duggahitaṃ suttantaṃ pariyāpuṇanti dunnikkhittehi padabyañjanehi dunnikkhittassa bhikkhave @Footnote: 1 Yu. tvaṃ. 2 Po. Ma. Yu. yo. 3 Yu. evaṃsaddo natthi. 4 Po. Ma. @ devamanussānanti.

--------------------------------------------------------------------------------------------- page198.

Padabyañjanassa atthopi dunnayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.2} Puna caparaṃ bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi dhammehi samannāgatā akkhamā appadakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.3} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te na sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena chinnamūlako suttanto hoti appaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {160.4} Puna caparaṃ bhikkhave therā bhikkhū bāhullikā honti sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti bāhullikā sāthalikā okkamane pubbaṅgamā paviveke nikkhittadhurā na viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa sammosāya antaradhānāya saṃvattanti 1-. {160.5} Cattārome bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame cattāro idha bhikkhave bhikkhū suggahitaṃ suttantaṃ pariyāpuṇanti sunikkhittehi padabyañjanehi sunikkhittassa bhikkhave padabyañjanassa atthopi @Footnote: 1 Po. Ma. Yu. saṃvattantīti.

--------------------------------------------------------------------------------------------- page199.

Sunayo hoti ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.6} Puna caparaṃ bhikkhave bhikkhū suvacā honti sovacassakaraṇehi dhammehi samannāgatā khamā padakkhiṇaggāhino anusāsaniṃ ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.7} Puna caparaṃ bhikkhave ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā te sakkaccaṃ suttantaṃ paraṃ vācenti tesaṃ accayena acchinnamūlako suttanto hoti sappaṭissaraṇo ayaṃ bhikkhave tatiyo dhammo saddhammassaṭhitiyā asammosāya anantaradhānāya saṃvattati. {160.8} Puna caparaṃ bhikkhave therā bhikkhū na bāhullikā honti na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhanti appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya tesaṃ pacchimā janatā diṭṭhānugatiṃ āpajjati sāpi hoti na bāhullikā na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā viriyaṃ ārabhati appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati . ime kho bhikkhave cattāro dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti. Indriyavaggo paṭhamo [1]- ------------ @Footnote: 1 Ma. indriyāni saddhā paññā satisaṅkhānapañcamaṃ @ kappo rogo parihāni bhikkhunī sugatena cāti.


             The Pali Tipitaka in Roman Character Volume 21 page 190-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=151&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=151&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=151&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=151&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8828              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8828              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :