ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [162]  Catasso  imā  bhikkhave  paṭipadā  katamā  catasso  dukkhā
paṭipadā   dandhābhiññā   dukkhā   paṭipadā   khippābhiññā   sukhā  paṭipadā
dandhābhiññā sukhā paṭipadā khippābhiññā.
     {162.1}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni  mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ  satindriyaṃ
samādhindriyaṃ   paññindriyaṃ   so   imesaṃ   pañcannaṃ   indriyānaṃ  muduttā
dandhaṃ   anantariyaṃ  1-  pāpuṇāti  āsavānaṃ  khayāya  ayaṃ  vuccati  bhikkhave
dukkhā paṭipadā dandhābhiññā.
     {162.2}  Katamā  ca  bhikkhave  dukkhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo  pakatiyāpi  tibbarāgajātiko  hoti  abhikkhaṇaṃ
rāgajaṃ   dukkhaṃ   domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbadosajātiko  hoti
abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  tibbamohajātiko
@Footnote: 1 Ma. Yu. ānantariyaṃ. ito paraṃ īdisameva.
Hoti    abhikkhaṇaṃ    mohajaṃ   dukkhaṃ   domanassaṃ   paṭisaṃvedeti   tassimāni
pañcindriyāni     adhimattāni    pātubhavanti    saddhindriyaṃ    viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
adhimattattā    khippaṃ    anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ
vuccati bhikkhave dukkhā paṭipadā khippābhiññā.
     {162.3}   Katamā  ca  bhikkhave  sukhā  paṭipadā  dandhābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ  rāgajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti pakatiyāpi na tibbadosajātiko
hoti   na   abhikkhaṇaṃ  dosajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti  pakatiyāpi  na
tibbamohajātiko  hoti  na  abhikkhaṇaṃ  mohajaṃ  dukkhaṃ  domanassaṃ  paṭisaṃvedeti
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   dandhaṃ   anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya  ayaṃ  vuccati
bhikkhave sukhā paṭipadā dandhābhiññā.
     {162.4}   Katamā  ca  bhikkhave  sukhā  paṭipadā  khippābhiññā  idha
bhikkhave   ekacco   puggalo   pakatiyāpi  na  tibbarāgajātiko  hoti  na
abhikkhaṇaṃ    rāgajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti   pakatiyāpi   na
tibbadosajātiko    hoti    na    abhikkhaṇaṃ    dosajaṃ   dukkhaṃ   domanassaṃ
paṭisaṃvedeti    pakatiyāpi    na   tibbamohajātiko   hoti   na   abhikkhaṇaṃ
mohajaṃ    dukkhaṃ    domanassaṃ    paṭisaṃvedeti    tassimāni   pañcindriyāni
adhimattāni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ satindriyaṃ samādhindriyaṃ
Paññindriyaṃ    so   imesaṃ   pañcannaṃ   indriyānaṃ   adhimattattā   khippaṃ
anantariyaṃ   pāpuṇāti   āsavānaṃ   khayāya   ayaṃ   vuccati  bhikkhave  sukhā
paṭipadā khippābhiññā. Imā kho bhikkhave catasso paṭipadāti.



             The Pali Tipitaka in Roman Character Volume 21 page 200-202. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=162&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=162&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=162&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=162&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=162              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :