ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [168]    Athakho    āyasmā    mahāmoggallāno   yenāyasmā
sārīputto    tenupasaṅkami   upasaṅkamitvā  āyasmatā  sārīputtena  saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi
ekamantaṃ    nisinno    kho   āyasmā   mahāmoggallāno   āyasmantaṃ
sārīputtaṃ  etadavoca  catasso  imā  āvuso  sārīputta  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
Paṭipadānaṃ   katamaṃ   te   paṭipadaṃ   āgamma   anupādāya  āsavehi  cittaṃ
vimuttanti   .   catasso   imā   āvuso  moggallāna  paṭipadā  katamā
catasso   dukkhā   paṭipadā   dandhābhiññā   dukkhā  paṭipadā  khippābhiññā
sukhā     paṭipadā     dandhābhiññā     sukhā    paṭipadā    khippābhiññā
imā   kho   āvuso   catasso   paṭipadā   imāsaṃ   āvuso  catassannaṃ
paṭipadānaṃ    yāyaṃ   paṭipadā   sukhā   khippābhiññā   imaṃ   me   paṭipadaṃ
āgamma anupādāya āsavehi cittaṃ vimuttanti.
     [169]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave   ekacco  puggalo  diṭṭheva  dhamme
sasaṅkhāraparinibbāyī    hoti   idha   pana   bhikkhave   ekacco   puggalo
kāyassa   bhedā  sasaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave  ekacco
puggalo   diṭṭheva   dhamme  asaṅkhāraparinibbāyī  hoti  idha  pana  bhikkhave
ekacco puggalo kāyassa bhedā asaṅkhāraparinibbāyī hoti.
     {169.1}  Kathañca bhikkhave puggalo diṭṭheva dhamme sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya     viharati    saddhābalaṃ    hirībalaṃ    ottappabalaṃ    viriyabalaṃ
Paññābalaṃ     tassimāni     pañcindriyāni     adhimattāni     pātubhavanti
saddhindriyaṃ   viriyindriyaṃ   satindriyaṃ   samādhindriyaṃ  paññindriyaṃ  so
imesaṃ     pañcannaṃ     indriyānaṃ    adhimattattā    diṭṭheva    dhamme
sasaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo   diṭṭheva
dhamme sasaṅkhāraparinibbāyī hoti.
     {169.2}  Kathañca bhikkhave puggalo kāyassa bhedā sasaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  asubhānupassī kāye viharati āhāre paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ  supaṭṭhitā  hoti  so  imāni  pañca  sekkhabalāni
upanissāya   viharati   saddhābalaṃ   hirībalaṃ  ottappabalaṃ  viriyabalaṃ  paññābalaṃ
tassimāni   pañcindriyāni   mudūni  pātubhavanti  saddhindriyaṃ  viriyindriyaṃ
satindriyaṃ   samādhindriyaṃ   paññindriyaṃ  so  imesaṃ  pañcannaṃ  indriyānaṃ
muduttā   kāyassa  bhedā  sasaṅkhāraparinibbāyī  hoti  evaṃ  kho  bhikkhave
puggalo kāyassa bhedā sasaṅkhāraparinibbāyī hoti.
     {169.3}  Kathañca bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
Ottappabalaṃ      viriyabalaṃ     paññābalaṃ     tassimāni     pañcindriyāni
adhimattāni      pātubhavanti     saddhindriyaṃ     viriyindriyaṃ     satindriyaṃ
samādhindriyaṃ     paññindriyaṃ     so    imesaṃ    pañcannaṃ    indriyānaṃ
adhimattattā   diṭṭheva   dhamme   asaṅkhāraparinibbāyī   hoti   evaṃ  kho
bhikkhave puggalo diṭṭheva dhamme asaṅkhāraparinibbāyī hoti.
     {169.4}  Kathañca bhikkhave puggalo kāyassa bhedā asaṅkhāraparinibbāyī
hoti  idha  bhikkhave  bhikkhu  vivicceva  kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja
viharati   vitakkavicārānaṃ  vūpasamā  .pe.  dutiyaṃ  jhānaṃ  upasampajja  viharati
pītiyā   ca  virāgā  .pe.  tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa  ca
pahānā   dukkhassa  ca  pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja  viharati
so   imāni   pañca   sekkhabalāni  upanissāya  viharati  saddhābalaṃ  hirībalaṃ
ottappabalaṃ    viriyabalaṃ    paññābalaṃ    tassimāni   pañcindriyāni   mudūni
pātubhavanti     saddhindriyaṃ     viriyindriyaṃ    satindriyaṃ    samādhindriyaṃ
paññindriyaṃ    so    imesaṃ   pañcannaṃ   indriyānaṃ   muduttā   kāyassa
bhedā    asaṅkhāraparinibbāyī    hoti   evaṃ   kho   bhikkhave   puggalo
kāyassa   bhedā   asaṅkhāraparinibbāyī   hoti   .   ime  kho  bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.
     [170]   Ekaṃ   samayaṃ   āyasmā   ānando   kosambiyaṃ  viharati
ghositārāme  .  tatra  kho  āyasmā  ānando bhikkhū āmantesi āvuso
bhikkhavoti  .  āvusoti  kho  te bhikkhū āyasmato ānandassa paccassosuṃ.
Āyasmā   ānando   etadavoca   yo   hi  koci  āvuso  bhikkhu  vā
bhikkhunī   vā   mama   santike   arahattappattiṃ  byākaroti  sabbaso  catūhi
maggehi   etesaṃ   vā   aññatarena   katamehi   catūhi  idhāvuso  bhikkhu
samathapubbaṅgamaṃ    vipassanaṃ    bhāveti    tassa    samathapubbaṅgamaṃ   vipassanaṃ
bhāvayato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati  bhāveti bahulīkaroti
tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantīhonti.
     {170.1}   Puna   caparaṃ   āvuso  bhikkhu  vipassanāpubbaṅgamaṃ  samathaṃ
bhāveti   tassa   vipassanāpubbaṅgamaṃ   samathaṃ   bhāvayato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.2}  Puna  caparaṃ  āvuso  bhikkhu  samathavipassanaṃ yuganaddhaṃ bhāveti
tassa   samathavipassanaṃ   yuganaddhaṃ   bhāvayato   maggo   sañjāyati   so  taṃ
maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantīhonti.
     {170.3}  Puna  caparaṃ  āvuso  bhikkhuno  dhammuddhaccaviggahitaṃ  mānasaṃ
hoti   so   āvuso   samayo   yantaṃ   cittaṃ   ajjhattaṃyeva   santiṭṭhati
sannisīdati   ekodi   hoti   samādhiyati   tassa   maggo   sañjāyati  so
taṃ   maggaṃ   āsevati   bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ  āsevato
bhāvayato   bahulīkaroto   saññojanāni  pahīyanti  anusayā  byantīhonti .
Yo  hi  koci  āvuso  bhikkhu  vā  bhikkhunī  vā mama santike arahattappattiṃ
Byākaroti sabbaso imehi catūhi maggehi etesaṃ vā aññatarenāti.
                    Paṭipadāvaggo dutiyo.
                         [1]-
                      -----------



             The Pali Tipitaka in Roman Character Volume 21 page 208-213. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=168&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=168&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=168&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=168&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=168              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8891              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8891              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :