ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [190]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati  pubbārāme
migāramātupāsāde  .  tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha-
parivuto  nisinno  hoti  .  athakho  bhagavā  tuṇhībhūtaṃ  tuṇhībhūtaṃ  bhikkhusaṅghaṃ
anuviloketvā    bhikkhū    āmantesi    appalāpāyaṃ   bhikkhave   parisā
nippalāpāyaṃ   bhikkhave   parisā   suddhā   sāre   patiṭṭhitā   tathārūpo
@Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.
Ayaṃ    bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpā
parisā  dullabhā  dassanāyapi  lokasmiṃ  tathārūpo  ayaṃ  bhikkhave  bhikkhusaṅgho
tathārūpāyaṃ   bhikkhave  parisā  yathārūpā  parisā  āhuneyyā  pāhuneyyā
dakkhiṇeyyā   añjalikaraṇīyā   anuttaraṃ   puññakkhettaṃ   lokassa  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ   bhikkhave   parisā   yathārūpāya
parisāya   appampi   dinnaṃ   bahuṃ   hoti   bahuṃ   dinnaṃ  bahutaraṃ  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   tathārūpāyaṃ  bhikkhave  parisā  yathārūpaṃ  parisaṃ
alaṃ   yojanagaṇanānipi   dassanāya   gantuṃ  api  puṭaṃsenāpi  1-  tathārūpo
ayaṃ   bhikkhave   bhikkhusaṅgho   santi   bhikkhave   bhikkhū  imasmiṃ  bhikkhusaṅghe
devappattā    viharanti    santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
brahmappattā    viharanti   santi   bhikkhave   bhikkhū   imasmiṃ   bhikkhusaṅghe
āneñjappattā   viharanti   santi   bhikkhave   bhikkhū   imasmiṃ  bhikkhusaṅghe
ariyappattā viharanti.
     {190.1}  Kathañca  bhikkhave  bhikkhu  devappatto  hoti  idha bhikkhave
bhikkhu   vivicceva   kāmehi   .pe.   paṭhamaṃ   jhānaṃ   upasampajja  viharati
vitakkavicāranaṃ    vūpasamā    .pe.   dutiyaṃ   jhānaṃ   upasampajja   viharati
pītiyā   ca   virāgā   .pe.   tatiyaṃ  jhānaṃ  upasampajja  viharati  sukhassa
ca   pahānā   dukkhassa   ca   pahānā  .pe.  catutthaṃ  jhānaṃ  upasampajja
viharati evaṃ kho bhikkhave bhikkhu devappatto hoti.
     {190.2}   Kathañca   bhikkhave   bhikkhu   brahmappatto   hoti  idha
bhikkhave   bhikkhu   mettāsahagatena   cetasā  ekaṃ  disaṃ  pharitvā  viharati
@Footnote: 1 Ma. paṭosenāpi.
Tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā   vipulena
mahaggatena    appamāṇena   averena   abyāpajjhena   pharitvā   viharati
karuṇāsahagatena  cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ   iti   uddhamadho   tiriyaṃ   sabbadhi  sabbattatāya  sabbāvantaṃ  lokaṃ
upekkhāsahagatena   cetasā   vipulena  mahaggatena  appamāṇena  averena
abyāpajjhena   pharitvā  viharati  evaṃ  kho  bhikkhave  bhikkhu  brahmappatto
hoti.
     {190.3}  Kathañca  bhikkhave  bhikkhu āneñjappatto hoti idha bhikkhave
bhikkhu    sabbaso    rūpasaññānaṃ    samatikkamā   paṭighasaññānaṃ   atthaṅgamā
nānattasaññānaṃ   amanasikārā   ananto   ākāsoti   ākāsānañcāyatanaṃ
upasampajja   viharati   sabbaso   ākāsānañcāyatanaṃ   samatikkamma   anantaṃ
viññāṇanti      viññāṇañcāyatanaṃ     upasampajja     viharati     sabbaso
viññāṇañcāyatanaṃ     samatikkamma     natthi     kiñcīti    ākiñcaññāyatanaṃ
upasampajja      viharati     sabbaso     ākiñcaññāyatanaṃ     samatikkamma
nevasaññānāsaññāyatanaṃ   upasampajja   viharati   evaṃ  kho  bhikkhave  bhikkhu
āneñjappatto hoti.
     {190.4}  Kathañca  bhikkhave  bhikkhu  ariyappatto  hoti  idha bhikkhave
bhikkhu   idaṃ   dukkhanti   yathābhūtaṃ  pajānāti  .pe.  ayaṃ  dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.
                  Yodhājīvavaggo catuttho.
                         [1]-
                   ----------------



             The Pali Tipitaka in Roman Character Volume 21 page 248-251. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=190&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=190&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=190&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=190&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=190              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :