ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [192]  Cattārīmāni  bhikkhave  ṭhānāni  catūhi  ṭhānehi veditabbāni
katamāni   cattāri   saṃvāsena   bhikkhave   sīlaṃ   veditabbaṃ   tañca   kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññena   saṃvohārena   bhikkhave   soceyyaṃ   veditabbaṃ   tañca
kho   dīghena   addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā
paññavatā   no   duppaññena   āpadāsu   bhikkhave   thāmo   veditabbo
so  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā   no   duppaññena   sākacchāya   bhikkhave   paññā  veditabbā
sā  ca  kho  dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā no duppaññena.
     {192.1}   Saṃvāsena  bhikkhave  sīlaṃ  veditabbaṃ  tañca  kho  dīghena
addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā  paññavatā  no
duppaññenāti   iti   kho   panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave   puggalo   puggalena  saddhiṃ  saṃvasamāno  evaṃ  jānāti  dīgharattaṃ
kho   ayamāyasmā   khaṇḍakārī   chiddakārī   sabalakārī   kammāsakārī   na
satatakārī    1-    na    satatavuttī    sīlesu    dussīlo   ayamāyasmā
@Footnote: 1 Ma. Yu. na santatakārī na santatavutti. ito paraṃ īdisameva.
Nāyamāyasmā   sīlavāti   idha   pana   bhikkhave  puggalo  puggalena  saddhiṃ
saṃvasamāno   evaṃ   jānāti   dīgharattaṃ   kho   ayamāyasmā   akhaṇḍakārī
acchiddakārī  asabalakārī  akammāsakārī  satatakārī  satatavuttī  sīlesu sīlavā
ayamāyasmā   nāyamāyasmā  dussīloti  saṃvāsena  bhikkhave  sīlaṃ  veditabbaṃ
tañca   kho   dīghena  addhunā  na  ittaraṃ  manasikarotā  no  amanasikārā
paññavatā   no   duppaññenāti   iti   yantaṃ   vuttaṃ   idametaṃ   paṭicca
vuttaṃ.
     {192.2}   Saṃvohārena  bhikkhave  soceyyaṃ  veditabbaṃ  tañca  kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññenāti   iti   kho   panetaṃ   vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ
idha   bhikkhave   puggalo   puggalena  saddhiṃ  saṃvoharamāno  evaṃ  jānāti
aññathā   kho   ayamāyasmā   ekena   eko  voharati  aññathā  dvīhi
aññathā     tīhi     aññathā    sambahulehi    vokkamati    ayamāyasmā
purimavohārā      pacchimavohāraṃ      aparisuddhavohāro     ayamāyasmā
nāyamāyasmā parisuddhavohāroti
     {192.3}  idha  pana  bhikkhave  puggalo puggalena saddhiṃ saṃvoharamāno
evaṃ  jānāti  yathā  1-  kho  ayamāyasmā  ekena eko voharati tathā
dvīhi    tathā    tīhi    tathā    sambahulehi   nāyamāyasmā   vokkamati
purimavohārā      pacchimavohāraṃ      parisuddhavohāro      ayamāyasmā
nāyamāyasmā    aparisuddhavohāroti    saṃvohārena   bhikkhave   soceyyaṃ
veditabbaṃ    tañca   kho   dīghena   addhunā   na   ittaraṃ   manasikarotā
no    amanasikārā    paññavatā    no    duppaññenāti    iti   yantaṃ
@Footnote: 1 Ma. Yu. yatheva.
Vuttaṃ idametaṃ paṭicca vuttaṃ.
     {192.4}  Āpadāsu  bhikkhave  thāmo  veditabbo so ca kho dīghena
addhunā   na   ittaraṃ   manasikarotā   no   amanasikārā  paññavatā  no
duppaññenāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ idha bhikkhave
ekacco  ñātibyasanena  vā  phuṭṭho  samāno  bhogabyasanena  vā  phuṭṭho
samāno  rogabyasanena  vā  phuṭṭho  samāno  na iti paṭisañcikkhati tathābhūto
kho    ayaṃ    lokasannivāso   tathābhūto   attabhāvapaṭilābho   yathābhūte
lokasannivāse   yathābhūte   attabhāvapaṭilābhe   aṭṭha   lokadhammā  lokaṃ
anuparivattanti   loko   ca   aṭṭha   lokadhamme  anuparivattati  lābho  ca
alābho  ca  yaso  ca  ayaso  ca  nindā  ca  pasaṃsā ca sukhañca dukkhañcāti
so   ñātibyasanena   vā   phuṭṭho   samāno  bhogabyasanena  vā  phuṭṭho
samāno   rogabyasanena   vā  phuṭṭho  samāno  socati  kilamati  paridevati
urattāḷī kandati sammohaṃ āpajjati
     {192.5}  idha  pana  bhikkhave  ekacco  ñātibyasanena  vā phuṭṭho
samāno   bhogabyasanena  vā  phuṭṭho  samāno  rogabyasanena  vā  phuṭṭho
samāno  iti  paṭisañcikkhati  tathābhūto  kho  ayaṃ  lokasannivāso  tathābhūto
attabhāvapaṭilābho   yathābhūte  lokasannivāse  yathābhūte  attabhāvapaṭilābhe
aṭṭha   lokadhammā   lokaṃ   anuparivattanti   loko  ca  aṭṭha  lokadhamme
anuparivattati  lābho  ca  alābho  ca  yaso ca ayaso ca nindā ca pasaṃsā ca
sukhañca  dukkhañcāti  so  ñātibyasanena  vā  phuṭṭho  samāno bhogabyasanena
Vā  phuṭṭho  samāno  rogabyasanena  vā  phuṭṭho  samāno  na  socati  na
kilamati   na   paridevati   na   urattāḷī   kandati  na  sammohaṃ  āpajjati
āpadāsu   bhikkhave   thāmo   veditabbo  so  ca  kho  dīghena  addhunā
na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā  no  duppaññenāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {192.6}   Sākacchāya  bhikkhave  paññā  veditabbā  sā  ca  kho
dīghena   addhunā   na   ittaraṃ  manasikarotā  no  amanasikārā  paññavatā
no   duppaññenāti  iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca  vuttaṃ  idha
bhikkhave  puggalo  puggalena  saddhiṃ  sākacchāyamāno  evaṃ  jānāti  yathā
kho   imassa   āyasmato   ummaṅgo   yathā   ca  abhinīhāro  yathā  ca
pañhasamudācāro    duppañño    ayamāyasmā    nāyamāyasmā    paññavā
taṃ  kissa  hetu  tathā  hi  ayamāyasmā  na  ceva gambhīraṃ atthapadaṃ udāharati
santaṃ   paṇītaṃ   atakkāvacaraṃ   nipuṇaṃ   paṇḍitavedanīyaṃ   yañca   ayamāyasmā
dhammaṃ  bhāsati  tassa  ca  na  paṭibalo  saṅkhittena  vā vitthārena vā atthaṃ
ācikkhituṃ   desetuṃ   paññāpetuṃ   paṭṭhapetuṃ  vivarituṃ  vibhajituṃ  uttānīkātuṃ
duppañño ayamāyasmā nāyamāyasmā paññavāti
     {192.7}  seyyathāpi  bhikkhave  cakkhumā  puriso  udakarahadassa tīre
ṭhito   passeyya  parittaṃ  macchaṃ  ummujjamānaṃ  tassa  evamassa  yathā  kho
imassa  macchassa  ummaṅgo  yathā  ca ūmighāto yathā ca vegāyitattaṃ paritto
Ayaṃ   maccho   nāyaṃ  maccho  mahantoti  evameva  kho  bhikkhave  puggalo
puggalena   saddhiṃ   sākacchāyamāno   evaṃ   jānāti  yathā  kho  imassa
āyasmato   ummaṅgo   .pe.   duppañño   ayamāyasmā   nāyamāyasmā
paññavāti
     {192.8}  idha  pana bhikkhave puggalo puggalena saddhiṃ sākacchāyamāno
evaṃ  jānāti  yathā  kho  imassa  āyasmato ummaṅgo yathā ca abhinīhāro
yathā    ca    pañhasamudācāro    paññavā   ayamāyasmā   nāyamāyasmā
duppañño   taṃ  kissa  hetu  tathā  hi  ayamāyasmā  gambhīrañceva  atthapadaṃ
udāharati    santaṃ    paṇītaṃ   atakkāvacaraṃ   nipuṇaṃ   paṇḍitavedanīyaṃ   yañca
ayamāyasmā  dhammaṃ  bhāsati  tassa  ca paṭibalo saṅkhittena vā vitthārena vā
atthaṃ  ācikkhituṃ  desetuṃ  paññāpetuṃ  paṭṭhapetuṃ  vivarituṃ vibhajituṃ uttānīkātuṃ
paññavā ayamāyasmā nāyamāyasmā duppaññoti
     {192.9}  seyyathāpi  bhikkhave  cakkhumā  puriso  udakarahadassa tīre
ṭhito   passeyya  mahantaṃ  macchaṃ  ummujjamānaṃ  tassa  evamassa  yathā  kho
imassa   macchassa   ummaṅgo  yathā  ca  ūmighāto  yathā  ca  vegāyitattaṃ
mahanto  ayaṃ  maccho  nāya  maccho parittoti evameva kho bhikkhave puggalo
puggalena  saddhiṃ  sākacchāyamāno  evaṃ jānāti yathā kho imassa āyasmato
ummaṅgo    .pe.   paññavā   ayamāyasmā   nāyamāyasmā   duppaññoti
sākacchāya  bhikkhave  paññā  veditabbā  sā  ca  kho  dīghena  addhunā na
ittaraṃ   manasikarotā   no   amanasikārā   paññavatā  no  duppaññenāti
Iti  yantaṃ  vuttaṃ  idametaṃ  paṭicca  vuttaṃ  .  imāni  kho bhikkhave cattāri
ṭhānāni imehi catūhi ṭhānehi veditabbānīti.



             The Pali Tipitaka in Roman Character Volume 21 page 254-259. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=192&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=192&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=192&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=192              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :