ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [198]  Cattārome  bhikkhave  puggalā  santo saṃvijjamānā lokasmiṃ
katame   cattāro   idha   bhikkhave  ekacco  puggalo  attantapo  hoti
attaparitāpanānuyogamanuyutto   idha   pana   bhikkhave   ekacco   puggalo
parantapo  hoti  paraparitāpanānuyogamanuyutto  idha  pana  bhikkhave  ekacco
puggalo   attantapo   ca   hoti  attaparitāpanānuyogamanuyutto  parantapo
ca   paraparitāpanānuyogamanuyutto   idha   pana  bhikkhave  ekacco  puggalo
neva   attantapo   hoti  na  attaparitāpanānuyogamanuyutto  na  parantapo
na   paraparitāpanānuyogamanuyutto   so   ca  1-  anattantapo  aparantapo
diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena
attanā viharati.
     {198.1}  Kathañca bhikkhave puggalo attantapo hoti attaparitāpanānu-
yogamanuyutto   idha   bhikkhave   ekacco   puggalo   acelako   hoti
muttācāro    hatthāvalekhano    2-    naehibhadantiko   natiṭṭhabhadantiko
@Footnote: 1 Ma. neva attantapo. 2 Ma. Yu. hatthāpalekhano.
Nābhihaṭaṃ   na   uddissakataṃ   na   nimantanaṃ   sādiyati   so  na  kumbhimukhā
paṭiggaṇhāti     na     kaḷopimukhā    paṭiggaṇhāti    na    eḷakamantaraṃ
na    daṇḍamantaraṃ    na    musalamantaraṃ    na   dvinnaṃ   bhuñjamānānaṃ   na
gabbhiniyā   na   pāyamānāya  na  purisantaragatāya  na  saṅkittīsu  na  yattha
sā   upaṭṭhito   hoti   na   yattha   makkhikā  saṇḍasaṇḍacārinī  na  macchaṃ
na  maṃsaṃ  na  suraṃ  na  merayaṃ  na  thūsodakaṃ  pivati  so  ekāgāriko  vā
hoti   ekālopiko  dvāgāriko  vā  hoti  dvālopiko  sattāgāriko
vā   hoti   sattālopiko  ekissāpi  dattiyā  yāpeti  dvīhipi  dattīhi
yāpeti   sattahipi   dattīhi   yāpeti   ekāhikampi  āhāraṃ  āhāreti
dvīhikampi   āhāraṃ   āhāreti   sattāhikampi  āhāraṃ  āhāreti  iti
evarūpaṃ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati
     {198.2}  so  sākabhakkhopi hoti sāmākabhakkhopi hoti nivārabhakkhopi
hoti    daddulabhakkhopi    hoti   haṭabhakkhopi   hoti   kaṇabhakkhopi   hoti
ācāmabhakkhopi    hoti    piññākabhakkhopi    hoti    tiṇabhakkhopi   hoti
gomayabhakkhopi     hoti     vanamūlaphalāhāro    yāpeti    pavattaphalabhojī
so   sāṇānipi   dhāreti   masānānipi   dhāreti   chavadussānipi  dhāreti
paṃsukūlānipi   dhāreti   tirīṭakānipi   dhāreti  ajinaṃpi  dhāreti  ajinakkhipaṃpi
dhāreti  kusacīraṃpi  dhāreti  vākacīraṃpi dhāreti phalakacīraṃpi dhāreti kesakambalaṃpi
dhāreti  vālakambalaṃpi  dhāreti  ulūkapakkhaṃpi  dhāreti kesamassulocakopi hoti
kesamassulocanānuyogamanuyutto    ubbhaṭṭhakopi    hoti    āsanapaṭikkhitto
Ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto     kaṇṭakāpassayikopi
hoti   kaṇṭakāpassaye   seyyaṃ   kappeti  sāyatatiyakampi  udakorohaṇānu-
yogamanuyutto   viharati   iti   evarūpaṃ  anekavihitaṃ  kāyassa  ātāpana-
paritāpanānuyogamanuyutto   viharati  evaṃ  kho  bhikkhave puggalo attantapo
hoti attaparitāpanānuyogamanuyutto.
     {198.3}  Kathañca  bhikkhave  puggalo parantapo hoti paraparitāpanānu-
yogamanuyutto   idha   bhikkhave   ekacco   puggalo   orabbhiko  hoti
sūkariko    sākuṇiko    1-   māgaviko   luddo   macchaghātako   coro
coraghātako    [2]-    bandhanāgāriko   ye   vā   panaññepi   keci
kurūrakammantā    evaṃ    kho    bhikkhave    puggalo   parantapo   hoti
paraparitāpanānuyogamanuyutto.
     {198.4}  Kathañca  bhikkhave  puggalo  attantapo  ca  hoti  atta-
paritāpanānuyogamanuyutto    parantapo    ca   paraparitāpanānuyogamanuyutto
idha  bhikkhave  ekacco  puggalo  rājā  vā  hoti khattiyo muddhābhisitto
brāhmaṇo  vā  [3]-  mahāsālo  so puratthimena nagarassa navaṃ santhāgāraṃ
kārāpetvā  kesamassuṃ  ohāretvā  kharājinaṃ  nivāsetvā  sappitelena
kāyaṃ   abbhañjitvā   migavisāṇena  piṭṭhiṃ  kaṇḍuvamāno  [4]-  santhāgāraṃ
pavisati   saddhiṃ   mahesiyā   brāhmaṇena   ca   purohitena   so   tattha
anantarahitāya    bhūmiyā    haritupalittāya    seyyaṃ   kappeti   ekissā
gāviyā  sarūpavacchāya  yaṃ  ekasmiṃ  thane  khīraṃ  hoti  tena rājā yāpeti
yaṃ   dutiyasmiṃ   thane   khīraṃ   hoti   tena  mahesī  yāpeti  yaṃ  tatiyasmiṃ
thane   khīraṃ   hoti   tena  brāhmaṇo  purohito  yāpeti  yaṃ  catutthasmiṃ
@Footnote: 1 Yu. sākuṇaṭiko. 2 Ma. goghātako. 3 Ma. hoti. 4 Ma. navaṃ.
Thane   khīraṃ   hoti   tena   aggiṃ   juhati  avaseseva  vacchako  yāpeti
so    evamāha   ettakā   usabhā   haññantu   yaññatthāya   ettakā
vacchatarā    haññantu    yaññatthāya    ettakā    vacchatariyo   haññantu
yaññatthāya     ettakā    ajā    haññantu    yaññatthāya    ettakā
urabbhā   haññantu   yaññatthāya   ettakā   rukkhā   chijjantu  yūpatthāya
ettakā   dabbā   luyantu   barihisatthāyāti   ye   pissa   te  honti
dāsāti   vā   pessāti   vā   kammakarāti   vā   tepi  daṇḍatajjitā
bhayatajjitā  assumukhā  rudamānā  parikammāni  karonti  evaṃ  kho  bhikkhave
puggalo   attantapo   ca   hoti  attaparitāpanānuyogamanuyutto  parantapo
ca paraparitāpanānuyogamanuyutto.
     {198.5}   Kathañca  bhikkhave  puggalo  neva  attantapo  hoti  na
attaparitāpanānuyogamanuyutto    na    parantapo    na    paraparitāpanānu-
yogamanuyutto   so   ca   anattantapo   aparantapo   diṭṭheva   dhamme
nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena   attanā
viharati   idha  bhikkhave  tathāgato  loke  uppajjati  arahaṃ  sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā  devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā     pavedeti     so     dhammaṃ     deseti    ādikalyāṇaṃ
majjhekalyāṇaṃ        pariyosānakalyāṇaṃ        sātthaṃ        sabyañjanaṃ
kevalaparipuṇṇaṃ     parisuddhaṃ     brahmacariyaṃ     pakāseti     taṃ    dhammaṃ
suṇāti      gahapati      vā      gahapatiputto     vā     aññatarasmiṃ
Vā  kule  paccājāto  so  taṃ  dhammaṃ  sutvā  tathāgate  saddhaṃ  paṭilabhati
so    tena    saddhāpaṭilābhena    samannāgato    iti     paṭisañcikkhati
sambādho    gharāvāso    rajāpatho    abbhokāso    pabbajjā   nayidaṃ
sukaraṃ     agāraṃ     ajjhāvasatā     ekantaparipuṇṇaṃ     ekantaparisuddhaṃ
saṅkhalikhitaṃ    brahmacariyaṃ    carituṃ   yannūnāhaṃ   kesamassuṃ    ohāretvā
kāsāyāni   vatthāni   acchādetvā  agārasmā  anagāriyaṃ  pabbajeyyanti
so  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ
pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya   mahantaṃ   vā  ñātiparivaṭṭaṃ
pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā
agārasmā anagāriyaṃ pabbajati
     {198.6}  so  evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho     lajjī     dayāpanno     sabbapāṇabhūtahitānukampī    viharati
adinnādānaṃ    pahāya    adinnādānā    paṭivirato   hoti   dinnādāyī
dinnapāṭikaṅkhī    athenena    sucibhūtena   attanā   viharati   abrahmacariyaṃ
pahāya   brahmacārī   hoti   ārācārī   virato   methunā   gāmadhammā
musāvādaṃ   pahāya   musāvādā   paṭivirato   hoti  saccavādī  saccasandho
theto    paccayiko   avisaṃvādako  lokassa  pisuṇaṃ  vācaṃ  pahāya  pisuṇāya
vācāya   paṭivirato  hoti  ito  sutvā na amutra akkhātā imesaṃ bhedāya
amutra  vā  sutvā  na  imesaṃ  akkhātā  amūsaṃ   bhedāya  iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
Samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā   hoti   pharusaṃ   vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemaniyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya   samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ
     {198.7}  so  bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti  rattūparato  virato  vikālabhojanā  naccagītavāditavisūkadassanā paṭivirato
hoti     mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā     paṭivirato    hoti
uccāsayanamahāsayanā   paṭivirato   hoti   jātarūparajatapaṭiggahaṇā  paṭivirato
hoti    āmakadhaññapaṭiggahaṇā    paṭivirato    hoti    āmakamaṃsapaṭiggahaṇā
paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā   paṭivirato   hoti  dāsīdāsa-
paṭiggahaṇā    paṭivirato    hoti   ajeḷakapaṭiggahaṇā   paṭivirato   hoti
kukkuṭasūkarapaṭiggahaṇā     paṭivirato     hoti    hatthigavāssavaḷavapaṭiggahaṇā
paṭivirato   hoti   khettavatthupaṭiggahaṇā   paṭivirato   hoti  dūteyyapahīna-
gamanānuyogā   paṭivirato   hoti  kayavikkayā  paṭivirato  hoti  tulākūṭa-
kaṃsakūṭamānakūṭā     paṭivirato     hoti     ukkoṭanavañcananikatisāviyogā
paṭivirato hoti chedanavadhabandhaparāmosaālopasahasākārā paṭivirato hoti
     {198.8}   so   santuṭṭho  hoti  kāyaparihārakena  1-  cīvarena
kucchiparihārakena       2-       piṇḍapātena      yena      yeneva
@Footnote: 1 Ma. Yu. kāyaparihārikena. 2 Ma. Yu. kucchiparihārikena.
Pakkamati    samādāyeva    pakkamati   seyyathāpi   nāma   pakkhī   sakuṇo
yena   yeneva   ḍeti   sapattabhārova  ḍeti  evameva  bhikkhu  santuṭṭho
hoti     kāyaparihārakena    cīvarena    kucchiparihārakena    piṇḍapātena
yena   yeneva   pakkamati   samādāyeva   pakkamati  so  iminā  ariyena
sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti
     {198.9}   so   cakkhunā   rūpaṃ   disvā  na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ   cakkhundriye  saṃvaraṃ  āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
na     nimittaggāhī     hoti     nānubyañjanaggāhī     yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye saṃvaraṃ āpajjati
     {198.10}   so   iminā   ariyena  indriyasaṃvarena  samannāgato
ajjhattaṃ    abyāsekasukhaṃ    paṭisaṃvedeti   so   abhikkante   paṭikkante
sampajānakārī    hoti    ālokite    vilokite   sampajānakārī   hoti
sammiñjite    pasārite    sampajānakārī   hoti   saṅghāṭipattacīvaradhāraṇe
sampajānakārī  hoti  asite  pīte  khāyite  sāyite  sampajānakārī  hoti
uccārapassāvakamme    sampajānakārī    hoti    gate   ṭhite   nisinne
sutte      jāgarite      bhāsite      tuṇhībhāve      sampajānakārī
Hoti   so   iminā   ca  ariyena  sīlakkhandhena  samannāgato  iminā  ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
samannāgato   vivittaṃ   senāsanaṃ   bhajati  araññaṃ  rukkhamūlaṃ  pabbataṃ  kandaraṃ
giriguhaṃ    susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   so   pacchābhattaṃ
piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā   ujuṃ  kāyaṃ  paṇidhāya
parimukhaṃ   satiṃ   upaṭṭhapetvā   so  abhijjhaṃ  loke  pahāya  vigatābhijjhena
cetasā   viharati   abhijjhāya   cittaṃ   parisodheti  byāpādapadosaṃ  pahāya
abyāpannacitto     viharati     sabbapāṇabhūtahitānukampī    byāpādapadosā
cittaṃ   parisodheti   thīnamiddhaṃ   pahāya  vigatathīnamiddho  viharati  ālokasaññī
sato   sampajāno   thīnamiddhā   cittaṃ  parisodheti  uddhaccakukkuccaṃ  pahāya
anuddhato    viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ
parisodheti   vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati  akathaṃkathī  kusalesu
dhammesu  vicikicchāya  cittaṃ  parisodheti  so  ime  pañca  nīvaraṇe  pahāya
cetaso   upakkilese   paññāya  dubbalīkaraṇe  vivicceva  kāmehi  .pe.
Catutthaṃ jhānaṃ upasampajja viharati
     {198.11} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatupakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti
so     anekavihitaṃ     pubbenivāsaṃ    anussarati    seyyathīdaṃ    ekaṃpi
jātiṃ   dvepi   jātiyo   tissopi   jātiyo  catassopi  jātiyo  pañcapi
jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi  jātiyo  cattāḷīsaṃpi
Jātiyo   paññāsaṃpi   jātiyo   jātisataṃpi   jātisahassaṃpi   jātisatasahassaṃpi
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ     evaṃnāmo     evaṃgotto    evaṃvaṇṇo    evamāhāro
evaṃsukhadukkhapaṭisaṃvedī    evamāyupariyanto    so   tato   cuto   amutra
udapādiṃ   tatrāpāsiṃ   evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro
evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto   so   tato  cuto  idhūpapannoti
iti sākāraṃ sauddesaṃ  anekavihitaṃ pubbenivāsaṃ anussarati
     {198.12}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatupakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
sattānaṃ   cutūpapātañāṇāya   cittaṃ   abhininnāmeti  so  dibbena  cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  yathākammūpage  satte
pajānāti   ime   vata   bhonto   sattā   kāyaduccaritena  samannāgatā
vacīduccaritena   samannā   gatā   manoduccaritena   samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapannā  ime  vā
pana    bhonto    sattā    kāyasucaritena    samannāgatā   vacīsucaritena
samannāgatā     manosucaritena    samannāgatā    ariyānaṃ    anupavādakā
sammādiṭṭhikā     sammādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā   sugatiṃ   saggaṃ   lokaṃ   upapannāti   iti   dibbena  cakkhunā
visuddhena      atikkantamānusakena      satte     passati     cavamāne
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage satte pajānāti
     {198.13}   so  evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatupakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ   khayañāṇāya   cittaṃ  abhininnāmeti  so  idaṃ  dukkhanti  yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ   pajānāti   ayaṃ  dukkhanirodhagāminī  paṭipadāti  yathābhūtaṃ  pajānāti
ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ   āsavasamudayoti   yathābhūtaṃ
pajānāti  ayaṃ  āsavanirodhoti  yathābhūtaṃ  pajānāti  ayaṃ  āsavanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti
     {198.14}  tassa  evaṃ  jānato  evaṃ  passato kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ  nāparaṃ  itthattāyāti  pajānāti  evaṃ  kho  bhikkhave puggalo neva
attantapo   hoti   na   attaparitāpanānuyogamanuyutto   na  parantapo  na
paraparitāpanānuyogamanuyutto   so   ca   anattantapo  aparantapo  diṭṭheva
dhamme   nicchāto   nibbuto  sītibhūto  sukhapaṭisaṃvedī  brahmabhūtena  attanā
viharati   .  ime  kho  bhikkhave  cattāro  puggalā  santo  saṃvijjamānā
lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 279-288. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=198&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=198&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=198&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=198&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :