ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [199]  [1]- Taṇhaṃ vo bhikkhave desessāmi jāliniṃ saṃsaritaṃ 2- visaṭaṃ
visattikaṃ   yāya   ayaṃ   loko   uddhasto  pariyonaddho  tantākulakajāto
@Footnote: 1 Ma. bhagavā etadavoca. 2 Ma. Yu. saritaṃ.

--------------------------------------------------------------------------------------------- page289.

Gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. {199.1} Bhagavā etadavoca katamā ca sā bhikkhave taṇhā jālinī saṃsaritā visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati . aṭṭhārasa kho panimāni bhikkhave taṇhāvicaritāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni bāhirassupādāya katamāni tāni aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya asmīti bhikkhave sati itthasmīti hoti evasmīti hoti aññathāsmīti hoti asasmīti hoti satasmīti hoti santi hoti itthaṃ santi hoti evaṃ santi hoti aññathā santi hoti api 1- santi hoti api itthaṃ santi hoti api evaṃ santi hoti api aññathā santi hoti bhavissanti hoti itthaṃ bhavissanti hoti evaṃ bhavissanti hoti aññathā bhavissanti hoti imāni aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya. {199.2} Katamāni aṭṭhārasa taṇhāvicaritāni bāhirassupādāya iminā asmīti bhikkhave sati iminā itthasmīti hoti iminā evasmīti hoti iminā aññathāsmīti hoti iminā asasmīti hoti iminā satasmīti hoti iminā santi hoti @Footnote: 1 Ma. apihaṃ. Yu. apiha. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page290.

Iminā itthaṃ santi hoti iminā evaṃ santi hoti iminā aññathā santi hoti iminā api santi hoti iminā api itthaṃ santi hoti iminā api evaṃ santi hoti iminā api aññathā santi hoti iminā bhavissanti hoti iminā itthaṃ bhavissanti hoti iminā evaṃ bhavissanti hoti iminā aññathā bhavissanti hoti iminā aṭṭhārasa taṇhāvicaritāni bāhirassupādāya. {199.3} Iti aṭṭhārasa taṇhāvicaritāni ajjhattikassupādāya aṭṭhārasa taṇhāvicaritāni bāhirassupādāya iminā vuccanti bhikkhave chattiṃsa taṇhāvicaritāni iti evarūpāni atītāni chattiṃsa taṇhāvicaritāni anāgatāni chattiṃsa taṇhāvicaritāni paccuppannāni chattiṃsa taṇhāvicaritāni [1]- Aṭṭhataṇhāvicaritasataṃ 2- hoti. Ayaṃ kho sā bhikkhave taṇhā jālinī saṃsaritā 3- visaṭā visattikā yāya ayaṃ loko uddhasto pariyonaddho tantākulakajāto gulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 288-290. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=199&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=199&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=199&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=199&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=199              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9429              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9429              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :