ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [211]   Cattārome   bhikkhave   parisadūsanā   katame   cattāro
bhikkhu    bhikkhave   dussīlo   pāpadhammo   parisadūsano   bhikkhunī   bhikkhave
dussīlā    pāpadhammā    parisadūsanā    upāsako    bhikkhave    dussīlo
pāpadhammo    parisadūsano    upāsikā    bhikkhave   dussīlā   pāpadhammā
parisadūsanā ime kho bhikkhave cattāro parisadūsanā.
     {211.1}   Cattārome   bhikkhave  parisasobhanā  katame  cattāro
bhikkhu   bhikkhave   sīlavā   kalyāṇadhammo   parisasobhano   bhikkhunī  bhikkhave
sīlavatī    kalyāṇadhammā    parisasobhanā    upāsako    bhikkhave   sīlavā
kalyāṇadhammo   parisasobhano   upāsikā   bhikkhave   sīlavatī  kalyāṇadhammā
parisasobhanā ime kho bhikkhave cattāro parisasobhanāti.
     [212]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ     niraye    katamehi    catūhi    kāyaduccaritena    vacīduccaritena
manoduccaritena   micchādiṭṭhiyā   imehi   kho   bhikkhave   catūhi  dhammehi
samannāgato   yathābhataṃ   nikkhitto   evaṃ   niraye   .   catūhi  bhikkhave
dhammehi    samannāgato   yathābhataṃ   nikkhitto   evaṃ   sagge   katamehi
@Footnote: 1 Ma.                   tassuddānaṃ
@        sikkhāpadañca assaddhaṃ        sattakammaṃ athoca dasakammaṃ
@        aṭṭhaṅgikañca dasamaggaṃ        dve pāpadhammā apare dveti.
Catūhi   kāyasucaritena   vacīsucaritena   manosucaritena  sammādiṭṭhiyā  imehi
kho   bhikkhave   catūhi   dhammehi   samannāgato  yathābhataṃ  nikkhitto  evaṃ
saggeti.
     [213]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ  niraye  katamehi  catūhi  kāyaduccaritena  vacīduccaritena manoduccaritena
akataññutā    akataveditā    imehi    kho   bhikkhave   catūhi   dhammehi
samannāgato  yathābhataṃ  nikkhitto  evaṃ  niraye  .  catūhi  bhikkhave dhammehi
samannāgato    yathābhataṃ    nikkhitto    evaṃ   sagge   katamehi   catūhi
kāyasucaritena    vacīsucaritena    manosucaritena    kataññutā    kataveditā
imehi   kho   bhikkhave   catūhi  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ saggeti.
     [214]   Catūhi  bhikkhave  dhammehi  samannāgato  yathābhataṃ  nikkhitto
evaṃ   niraye   katamehi   catūhi   pāṇātipātī  hoti  adinnādāyī  hoti
kāmesu   micchācārī   hoti   musāvādī   hoti   .pe.   pāṇātipātā
paṭivirato   hoti   adinnādānā   paṭivirato  hoti  kāmesu  micchācārā
paṭivirato hoti musāvādā paṭivirato hoti .pe.
     [215]   Micchādiṭṭhiko   hoti  micchāsaṅkappo  hoti  micchāvāco
hoti   micchākammanto  hoti  .pe.  sammādiṭṭhiko  hoti  sammāsaṅkappo
hoti sammāvāco hoti sammākammanto hoti .pe.
     [216]   Micchāājīvo   hoti   micchāvāyāmo   hoti  micchāsati
hoti     micchāsamādhi     hoti     .pe.     sammāājīvo     hoti
sammāvāyāmo hoti sammāsati hoti sammāsamādhi hoti .pe.
     [217]   Adiṭṭhe   diṭṭhavādī   hoti   assute   sutavādī   hoti
amute    mutavādī    hoti    aviññāte   viññātavādī   hoti   .pe.
Adiṭṭhe    adiṭṭhavādī    hoti    assute   assutavādī   hoti   amute
amutavādī hoti aviññāte aviññātavādī hoti .pe.
     [218]   Diṭṭhe   adiṭṭhavādī   hoti   sute   assutavādī   hoti
mute    amutavādī    hoti    viññāte   aviññātavādī   hoti   .pe.
Diṭṭhe   diṭṭhavādī   hoti   sute   sutavādī  hoti  mute  mutavādī  hoti
viññāte viññātavādī hoti .pe.
     [219]    Assaddho    hoti   dussīlo   hoti   ahiriko   hoti
anottappī    hoti    .pe.   saddho   hoti   sīlavā   hoti   hirimā
hoti ottappī hoti .pe.
     [220]    Assaddho    hoti    dussīlo   hoti   kusīto   hoti
duppañño     hoti     .pe.     saddho     hoti    sīlavā    hoti
āraddhaviriyo   hoti   paññavā   hoti   imehi   kho   bhikkhave   catūhi
dhammehi samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
                    Sobhanavaggo dutiyo.
                         [1]-
                     -------------
@Footnote: 1 Ma.                   tassuddānaṃ
@       parisā diṭṭhi akataññutā    pāṇātipātāpi dve maggā
@       dve vohārapathā vuttā       ahirikaṃ duppaññena cāti.
                    Duccaritavaggo tatiyo



             The Pali Tipitaka in Roman Character Volume 21 page 308-311. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=211&items=10&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=211&items=10              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=211&items=10&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=211&items=10&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=211              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10074              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10074              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :