ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [22]   Ekamidāhaṃ   bhikkhave   samayaṃ  uruvelāyaṃ  viharāmi  najjā
nerañjarāya    tīre    ajapālanigrodhe   paṭhamābhisambuddho   .   athakho
bhikkhave     sambahulā     brāhmaṇā     jiṇṇā    vuḍḍhā    mahallakā
addhagatā    vayoanuppattā    yenāhaṃ    tenupasaṅkamiṃsu    upasaṅkamitvā
mayā    saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdiṃsu   ekamantaṃ   nisinnā   kho  bhikkhave  te  brāhmaṇā
maṃ   etadavocuṃ  sutaṃ  metaṃ  bho  gotama  na  samaṇo  gotamo  brāhmaṇe
jiṇṇe    vuḍḍhe    mahallake    addhagate   vayoanuppatte   abhivādeti
vā  paccuṭṭheti  vā  āsanena  vā  nimantetīti  tayidaṃ  bho gotama tatheva
na   hi   bhavaṃ   gotamo  brāhmaṇe  jiṇṇe  vuḍḍhe  mahallake  addhagate
vayoanuppatte    abhivādeti   vā   paccuṭṭheti   vā   āsanena   vā
nimanteti tayidaṃ bho gotama na sampannamevāti.
     {22.1}   Tassa  mayhaṃ  bhikkhave  etadahosi  nacayime  āyasmanto
jānanti  theraṃ  vā  therakaraṇe  vā  dhammeti  1-  vuḍḍho  cepi bhikkhave
hoti  asītiko  vā  navutiko  vā  vassasatiko  vā  jātiyā  so ca hoti
akālavādī   abhūtavādī   anatthavādī   adhammavādī   avinayavādī  anidhānavatiṃ
vācaṃ    bhāsitā    akālena    anapadesaṃ    apariyantavatiṃ   anatthasañhitaṃ
athakho  so  bālo  therotveva  saṅkhaṃ  gacchati  daharo cepi bhikkhave hoti
yuvā   susū   2-  kāḷakeso  bhadrena  yobbanena  samannāgato  paṭhamena
@Footnote: 1 Yu. dhamme .  2 Ma. Yu. susu.

--------------------------------------------------------------------------------------------- page29.

Vayasā so ca hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ athakho so paṇḍito therotveva saṅkhaṃ gacchati . cattārome bhikkhave therakaraṇā dhammā katame cattāro idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Ime kho bhikkhave cattāro therakaraṇā dhammāti. Yo uddhatena cittena samphañca bahubhāsati asamāhitasaṅkappo asaddhammarato mato 1- ārā so thāvareyyamhā pāpadiṭṭhi anādaro. Yo ca sīlena sampanno sutavā paṭibhāṇavā saṃyutto thiradhammesu 2- paññāyatthaṃ vipassati @Footnote: 1 Ma. Yu. mago . 2 Ma. Yu. saññato dhīro dhammesu.

--------------------------------------------------------------------------------------------- page30.

Pāragū sabbadhammānaṃ akhilo paṭibhāṇavā pahīnajātimaraṇo brahmacariyassa kevalī tamahaṃ vadāmi theroti yassa no santi āsavā āsavānaṃ khayā bhikkhu so 1- theroti pavuccatīti.


             The Pali Tipitaka in Roman Character Volume 21 page 28-30. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=22&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=22&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=22&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=22&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6899              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6899              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :