ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [24]   Ekaṃ   samayaṃ  bhagavā  sākete  viharati  kāḷakārāme .
Tatra  kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te  bhikkhū
bhagavato   paccassosuṃ   .   bhagavā   etadavoca  yaṃ  bhikkhave  sadevakassa
@Footnote: 1 Yu. yathā tathā .  2 Ma. Yu. esa .  3 Ma. me.
Lokassa     samārakassa     sabrahmakassa    sassamaṇabrāhmaṇiyā    pajāya
sadevamanussāya   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmi   yaṃ   bhikkhave  sadevakassa  lokassa  samārakassa
sabrahmakassa     sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    diṭṭhaṃ
sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ  manasā  tamahaṃ  abbhaññāsiṃ
taṃ  tathāgatassa  viditaṃ  taṃ  tathāgate  1- na upaṭṭhāsi yaṃ bhikkhave sadevakassa
lokassa   ...   diṭṭhaṃ   sutaṃ   mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ  anuvicaritaṃ
manasā   tamahaṃ   jānāmīti   vadeyyaṃ   taṃ   mamassa   musā   ...  tamahaṃ
jānāmi  ca  na  ca  jānāmīti  vadeyyaṃ taṃ pissa tādisameva ... Tamahaṃ neva
jānāmi   na  na  jānāmīti  vadeyyaṃ  taṃ  mamassa  kali  iti  kho  bhikkhave
tathāgato   diṭṭhā   daṭṭhabbaṃ   diṭṭhaṃ   na   maññati   adiṭṭhaṃ   na  maññati
daṭṭhabbaṃ   na  maññati  diṭṭhānaṃ  2-  na  maññati  sutā  3-  sotabbaṃ  sutaṃ
na   maññati   assutaṃ   na   maññati   sotabbaṃ   na   maññati  sutānaṃ  4-
na   maññati   mutā   5-   motabbaṃ   mutaṃ  na  maññati  amutaṃ  na  maññati
motabbaṃ    na    maññati   mutānaṃ   6-   na   maññati   viññātā   7-
viññātabbaṃ     viññātaṃ     na     maññati    aviññātaṃ    na    maññati
viññātabbaṃ na maññati viññātānaṃ 8- na maññati
     {24.1}   iti   kho   bhikkhave  tathāgato  diṭṭhasutamutaviññātabbesu
dhammesu   tādisova  9-  tādī  tamhā  ca  pana  tādimhā  añño  tādī
uttaritaro vā paṇītataro vā natthīti vadāmīti.
@Footnote: 1 Ma. Yu. tathāgato .  2 Ma. Yu. daṭṭhāraṃ .  3 Ma. Yu. stvā .  4 Ma. Yu. sotāraṃ.
@5 Ma. Yu. mutvā .  6 Ma. Yu. motāraṃ .  7 Ma. Yu. viññatvā.
@8 Ma. Yu. viññātāraṃ. 9 Ma. tādīyeva. Yu. tādiseyeva.
               Yaṅkiñci diṭṭhaṃ ca 1- sutaṃ mutaṃ vā
               ajjhositaṃ saccamutaṃ paresaṃ
               na tesu tādī sayasaṃvutesu
               saccaṃ musāvāpi paraṃ daheyya.
               Etañca sallaṃ paṭikacca disvā
               ajjhositā yattha pajā visattā
               jānāmi passāmi tatheva etaṃ
               ajjhositaṃ natthi tathāgatānanti.



             The Pali Tipitaka in Roman Character Volume 21 page 31-33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=24              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7021              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7021              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :