ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Āpattibhayavaggo pañcamo
     [243]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   apinu   taṃ   ānanda
adhikaraṇaṃ    vūpasantanti   .   kuto   taṃ   bhante   adhikaraṇaṃ   vūpasamissati
@Footnote: 1 Ma.                  tassudadānaṃ
@ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ   ariyamaggo bojjhaṅgaṃ
@ sāvajjañceva abyāpajjhaṃ                   samaṇo ca sapapurisānisaṃsoti.
Āyasmato  bhante  anuruddhassa  vāhiyo  nāma saddhivihāriko 1- kevalakappaṃ
saṅghabhedāya   ṭhito   tatthāyasmā   anuruddho  na  ekavācikampi  bhaṇitabbaṃ
maññatīti    .    kadā   panānanda   anuruddho   saṅghamajjhe   adhikaraṇesu
voyuñjati   nanu   ānanda   yānikānici   adhikaraṇāni  uppajjanti  sabbāni
tāni   tumhe   ceva   vūpasametha  sārīputtamoggallānā  ca  cattārome
ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati
     {243.1}   katame  cattāro  idhānanda  pāpabhikkhu  dussīlo  hoti
pāpadhammo    asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo
samaṇapaṭiñño    abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto
kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo
asuci    saṅkassarasamācāro   paṭicchannakammanto   assamaṇo   samaṇapaṭiñño
abrahmacārī    brahmacāripaṭiñño    antopūti   avassuto   kasambujātoti
samaggā   maṃ   santā   nāsessanti   vaggā  pana  maṃ  na  nāsessantīti
idaṃ   ānanda   paṭhamaṃ   atthavasaṃ   sampassamāno   pāpabhikkhu  saṅghabhedena
nandati.
     {243.2}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchādiṭṭhiko  hoti
antaggāhikāya   diṭṭhiyā  samannāgato  tassa  evaṃ  hoti  sace  kho  maṃ
bhikkhū      jānissanti     micchādiṭṭhiko     antaggāhikāya     diṭṭhiyā
samannāgatoti   samaggā   maṃ   santā   nāsessanti  vaggā  pana  maṃ  na
nāsessantīti   idaṃ   ānanda   dutiyaṃ   atthavasaṃ  sampassamāno  pāpabhikkhu
saṅghabhedena nandati.
     {243.3}   Puna   caparaṃ   ānanda  pāpabhikkhu  micchāājīvo  hoti
@Footnote: 1 Yu. saddhivihārī.
Micchāājīvena  jīvitaṃ  1-  kappeti  tassa  evaṃ  hoti  sace kho maṃ bhikkhū
jānissanti   micchāājīvo   micchāājīvena   jīvitaṃ   kappetīti   samaggā
maṃ  santā  nāsessanti  vaggā  pana  maṃ  na  nāsessantīti  idaṃ  ānanda
tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
     {243.4}  Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo
anavaññattikāmo   tassa   evaṃ   hoti  sace  kho  maṃ  bhikkhū  jānissanti
lābhakāmo    sakkārakāmo    anavaññattikāmoti   samaggā   maṃ   [2]-
na  sakkarissanti  na  garukarissanti  na  mānessanti  na  pūjessanti  vaggā
pana   maṃ   sakkarissanti   garukarissanti   mānessanti   pūjessantīti   idaṃ
ānanda  catutthaṃ  atthavasaṃ  sampassamāno  pāpabhikkhu  saṅghabhedena  nandati.
Ime   kho   ānanda   cattāro   atthavase   sampassamāno   pāpabhikkhu
saṅghabhedena nandatīti.



             The Pali Tipitaka in Roman Character Volume 21 page 324-326. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=243&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=243&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :